कौशेय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौशेयम्, त्रि, (कोशे भवम् । इति ढक् ।) कृमिको- शोत्थवस्त्रादि । इत्यमरः । २ । ६ । १११ ॥ मूर्द्धन्य- मध्यञ्च ॥ (यथा, माघे । ८ । ६ । “कौशेयं व्रजदपि गाढतामजस्रम् । सस्रंसे विगलितनीविनीरजाक्ष्याः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौशेय वि।

कृमिकोशोत्थवस्त्रम्

समानार्थक:कौशेय

2।6।111।2।1

वाल्कं क्षौमादि फालं तु कार्पासं बादरं च तत्. कौशेयं कृमिकोशोत्थं राङ्कवं मृगरोमजम्.।

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौशे(षे)य¦ न॰ कोशा(षा)दुत्थितम् ढक्। कृमिकोषादिजातेवस्त्रे अमरः
“निर्नार्भि कौशे(षे)यमुपात्तरागम्” कुमा॰
“कौशेयं व्रजदपि गाढतामजस्रम्” माघः
“लाक्षालो-हितकौशे(षे)यपरिधानम्” काद॰
“कौषेयाविकयोरूषौ” मनुना तच्छोधनद्रव्यसुक्तम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौशेय¦ mfn. (-यः-यी-यं) Silken, of silk. n. (-यं)
1. Silk.
2. A silk petticoat or trowsers; a woman's lower garment of silk. E. कोश or कोष the cocoon, and ढक् affix; also कौषेय।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौशेय mfn. silken MBh. etc.

कौशेय n. silk , silk cloth , silk petticoat or trousers , a woman's lower garments of silk Pa1n2. 4-3 , 42 Mn. Ya1jn5. MBh. etc.

कौशेय n. N. of a locality Romakas.

कौशेय यकSee. 2. कौश.

"https://sa.wiktionary.org/w/index.php?title=कौशेय&oldid=497607" इत्यस्माद् प्रतिप्राप्तम्