कौस्तुभ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौस्तुभः, पुं, (कुं भुवं स्तुभ्नाति व्याप्नोति इति । कुस्तुभः सागरः तत्र भव इत्यण् । यद्वा, कुं भूमिं जग- दित्यर्थः स्तुभते व्याप्नोति सर्व्वमाक्रम्य तिष्ठतीति भावः । क्रुस्तुभो विष्णुः तंस्यायं मणिरित्यण् ।) स्वनामख्यातो विष्णुवक्षःस्थो मणिः । इत्यमरः १ । १ । ३० ॥ (यथा, भागवते । ८ । ८ । ५ । “कौस्तुभाख्यमभूद्रत्नं पद्मरागो महोदधेः । तस्मिन् हरिः स्पृहां चक्रे वक्षोऽलङ्करणे मणौ” ॥ “कौस्तुभस्तु महातेजाः कोटिसूर्य्यसमप्रभः । इदं किमुत वक्तव्यं प्रदीपाद्दीप्तिमानिति” ॥ इति भागवतामृतम् ॥ मुद्राविशेषः । यथा, -- “अनामाङ्गुष्ठसंलग्ना दक्षिणस्य कनिष्ठिका । कनिष्ठयान्यया बद्धा तर्जन्या दक्षया तथा ॥ वामानामाञ्च बध्नीयात् दक्षिणाङ्गुष्ठमूलके । अङ्गुष्ठमध्यमे भूयः संयोज्य सरलाः पराः । चतस्रोऽप्यग्रसंलग्ना मुद्रा कौस्तुभसंज्ञिका” ॥ इति तन्त्रसारः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौस्तुभ पुं।

विष्णोः_मणिः

समानार्थक:कौस्तुभ

1।1।28।2।3

शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम्. कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः। चापः शार्ङ्गंमुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम्. अश्वाश्च शैव्यसुग्रीवमेघपुष्पबलाहकाः। सारथिर्दारुको मन्त्री ह्युद्धवश्चानुजो गदः॥

स्वामी : विष्णुः

सम्बन्धि1 : विष्णुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अलौकिकाचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौस्तुभ¦ पु॰{??} भूमिं स्तुम्नाति कुस्तुभोजलधिः तत्र भवःअण्। विष्णोर्वक्षःस्थे
“कौस्तुभस्तु महातेजाः कोटि-सूर्य्यसमप्रभः” इत्युक्तलक्षणे मणिभेदे। तस्य समुद्रादुत्-पत्तिकथा हरिवं॰

२२ अ॰
“सुरासुरगणाः सर्वे सहिता लवणाम्भसः। मन्दरंपुष्करंकृत्वा नेत्रं वासुकिमेव च। समाः सहस्नं मथितं जगमोषधिभिः सह। क्षीरभूतं समायोगादमृतं समपद्यत!तज्जह्रुरसुराः पूर्वमाक्रान्ता लोभमन्थुना। तदा पश्चाज्जह्रुर्द्देवाः कामतेजोबलान्विताः। धन्वन्तरिस्तथा मद्यंश्रीर्द्देवीकौस्तुभोमणिः। शशाङ्को विमलश्चापि स{??}त्तस्थ[Page2282-a+ 38]{??}मन्ततः”।
“ततः शतसहस्रांशुर्म्मथ्यमानात्तु सागरात्। प्रसन्नात्मा समुत्पन्नः सोमः शीतांशुरुज्ज्वलः। श्रीरनन्तरमुत्पन्ना घृतात् पाण्डुर वासिनो। सुरा देवी समुत्पन्नातुरगः पाण्डरस्तथा। कौस्तुभस्तु मणिर्द्दिव्यौत्पन्नोघृतसम्भवः। मरीचिविकचः श्रीमान् नारायण उरो-गतः” भा॰ आ॰

१८ अ॰
“उच्चैः श्रवाहयश्रेष्ठो मणिरत्नञ्चकौस्तुभम्” रामा॰ उक्तेः क्रीवत्वमपि
“कौस्तुभाख्यमपांसारं बिभ्राणं वृहतोरसा”
“सकौस्तुभंह्रेपयतीव वक्षः” रघुः।

२ तैलभेदे न॰
“वृतार्थे गोघृतंग्राह्यं तदभ बे तु माहिषम्। आज्यं, वा तदभावे तुसाक्षात्तैलं ग्रहीष्यते। तैलाभावे ग्रहीतव्यं तैलं जर्त्ति-लसम्भवम्। तदभावेऽतसोस्नेहं कौस्तुभं सर्षपोद्भवम्। वृक्षस्नेहोऽथवा ग्राह्यः पूर्व्वाभावे परःपरः” कर्कधृतं म-ण्डनवाक्यम्। कौस्तुभमित्यत्र कौसुम्भमिति पाटस्तु स-म्यक्।

३ तन्त्रोक्ते मुद्राभेदे
“अनामाङ्गुष्ठसंलग्ना दक्षिणस्यकनिष्ठिका। कनिष्ठयान्यया बद्धा तर्ज्जन्या दक्षयातथा। वामानामाञ्च बध्नीयात् दक्षिणाङ्गुष्ठमूलके। अङ्गु-ष्ठमध्यके भूयः संयेज्य सरलाः पराः। चतस्रोऽप्यत्रसंलग्ना मुद्रा कौस्तुभसंज्ञिका” तन्त्रसारः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौस्तुभ¦ m. (-भः) The jewel of KRISHNA suspended on his breast. E. कुस्तुभ a name of VISHNU or KRISHNA, and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौस्तुभः [kaustubhḥ], [कुस्तुभो जलधिस्तत्र भवः अण्]

N. of a celebrated gem obtained with 13 other jewels at the churning of the ocean and worn by Viṣṇu on his breast; सकौस्तुभं ह्रेपयतीव कृष्णम् R.6.49;1.1.

A kind of oil.

A manner of joining the fingers.

A twist of hair on a horse's neck; कौस्तुभः स्याद्देवमणौ कण्ठा- वर्ते$पि वाजिनाम् Nm. -Comp. -लक्षणः, -वक्षस् m. -हृदयः epithets of Viṣṇu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौस्तुभ mn. (See. कुस्त्) , N. of a celebrated jewel (obtained with thirteen other precious things at the churning of the ocean and suspended on the breast of कृष्णor विष्णु) MBh. Hariv. R. etc.

कौस्तुभ m. a manner of joining the fingers Tantras.

कौस्तुभ m. = किंतुघ्नAV. Jyot.

कौस्तुभ n. a kind of oil( सर्षपो-द्भव) Ka1tyS3r. i , 8 , 37 Sch.

कौस्तुभ n. N. of wk.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--of Hari; फलकम्:F1: भा. II. 2. १०; VIII. 4. १९; X. 3. 9; XI. १४. ४०; २७. २७; XII. ११. १०.फलकम्:/F the festival that came out of the churning of the milk ocean. फलकम्:F2: Br. IV. 9. ७३; M. २५०. 4; २५१. 3.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kaustubha : m.: Name of a jewel.


A. Origin: It arose from the ocean (manthadhvam udadhiṁ devā… 1. 15. 13; 1. 16. 12); (mathyātāṁ kalaśodadhiḥ 1. 15. 12); (samudram upatasthire 1. 16. 8); when it was churned by the gods and the demons to obtain nectar (devā mathitum ārabdhāḥ samudraṁ…/amṛtārthinas…sahitā daityadānavāḥ 1. 16. 12; kaustubhaś ca…utpanno 'mṛtasaṁbhavaḥ) 1. 16. 35; 5. 100. 12.


B. Descrption: A jewel (maṇi) 1. 16. 35; 5. 92. 13; 12. 45. 15; best among jewels (maṇiratna) 5. 100. 12; heavenly (divya), lustrous (śrīmant), and brilliant due to rays (marīcivikaca) 1. 16. 35.


C. Nārāyaṇa (Kṛṣṇa) wears it: It rests on the chest of Nārāyaṇa (nārāyaṇaurogataḥ) 1. 16. 35; on the chest of Kṛṣṇa (kṛṣṇam…kaustubhena uraḥsthena maṇinābhivirājitam) 12. 45. 13, 15; 5. 92. 13;


D. Epic events:

(1) When Kṛṣṇa started for Hāstinapura to mediate between the Pāṇḍavas and the Kauravas he wore the Kaustubha jewel and appeared very bright due to excellent lustre (kaustubhaṁ maṇim āmucya śriyā paramayā jvalan) 5. 92. 13;

(2) when Yudhiṣṭhira went to meet Kṛṣṇa after his coronation, he saw him adorned with Kaustubha jewel (kaustubhena uraḥsthena) 12. 45. 15.


E. Viṣṇu (Hari), Nārāyaṇa (Kṛṣṇa Vāsudeva) referred to as kirīṭakaustubhadhara 3. 194. 15; 6. 62. 22.


_______________________________
*1st word in right half of page p937_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kaustubha : m.: Name of a jewel.


A. Origin: It arose from the ocean (manthadhvam udadhiṁ devā… 1. 15. 13; 1. 16. 12); (mathyātāṁ kalaśodadhiḥ 1. 15. 12); (samudram upatasthire 1. 16. 8); when it was churned by the gods and the demons to obtain nectar (devā mathitum ārabdhāḥ samudraṁ…/amṛtārthinas…sahitā daityadānavāḥ 1. 16. 12; kaustubhaś ca…utpanno 'mṛtasaṁbhavaḥ) 1. 16. 35; 5. 100. 12.


B. Descrption: A jewel (maṇi) 1. 16. 35; 5. 92. 13; 12. 45. 15; best among jewels (maṇiratna) 5. 100. 12; heavenly (divya), lustrous (śrīmant), and brilliant due to rays (marīcivikaca) 1. 16. 35.


C. Nārāyaṇa (Kṛṣṇa) wears it: It rests on the chest of Nārāyaṇa (nārāyaṇaurogataḥ) 1. 16. 35; on the chest of Kṛṣṇa (kṛṣṇam…kaustubhena uraḥsthena maṇinābhivirājitam) 12. 45. 13, 15; 5. 92. 13;


D. Epic events:

(1) When Kṛṣṇa started for Hāstinapura to mediate between the Pāṇḍavas and the Kauravas he wore the Kaustubha jewel and appeared very bright due to excellent lustre (kaustubhaṁ maṇim āmucya śriyā paramayā jvalan) 5. 92. 13;

(2) when Yudhiṣṭhira went to meet Kṛṣṇa after his coronation, he saw him adorned with Kaustubha jewel (kaustubhena uraḥsthena) 12. 45. 15.


E. Viṣṇu (Hari), Nārāyaṇa (Kṛṣṇa Vāsudeva) referred to as kirīṭakaustubhadhara 3. 194. 15; 6. 62. 22.


_______________________________
*1st word in right half of page p937_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कौस्तुभ&oldid=497621" इत्यस्माद् प्रतिप्राप्तम्