क्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्य¦ त्रि॰ कः प्रजापतिस्तस्मै हितः यत्। प्रजापतिहिते।
“वेत्थचत्वारि क्यानां क्यानीति” प्रश्ने
“एतान्येव चत्वारि क्यानांक्यानि” शत॰ ब्रा॰

१० ।

३ ।

४ ।

२ ।

४ । भा॰ तथार्थतोक्ता

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्य n. (fr. 3. क) , anything agreeable to प्रजा-पतिS3Br. x , 3 , 4 , 2 and 4 ; 4 , 1 , 4 and 15 ff.

"https://sa.wiktionary.org/w/index.php?title=क्य&oldid=301818" इत्यस्माद् प्रतिप्राप्तम्