क्रकच

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रकचः, पुं क्ली, ग्रन्थिलवृक्षः । इति मेदिनी ॥ (ज्योतिषोक्तयोगभेदः । तस्य लक्षणं यथा, -- “षष्ठ्यादितिथयो मन्दाद् विलोमं क्रकचः स्मृतः” ॥ अस्य विवृतिर्यथा । “शनौ षष्ठी, शुक्रे सप्तमी, गुरौ अष्टमी, बुधे नवमी, भौमे दशमी, सोमे एकादशी, रवौ द्वादशी, एते योगाः क्रकचाख्या विज्ञेयाः” । यथा, नारदोक्तिः । “त्रयोदशस्युर्मिलने सख्ययोस्तिथिवारयोः । क्रकचो नाम योगोऽयं मङ्गलेष्वतिगर्हितः” ॥ * ॥ क्र इति कृत्वा कचति शब्दायते । कच शब्दे + पचाद्यच् ।) करपत्रम् । काष्ठविदारणास्त्रविशेषः । करात् इति भाषा । इत्यमरः । १ । १० । ३५ ॥ (यथा, महाभारते ३ । २२ । ३४ । “मध्येन पाटयामास क्रकचो दार्व्विवोच्छ्रितम्” ॥) “अथ क्रकचव्यवहारे करणसूत्रं वृत्तम् । पि- ण्डयोगदलमग्रमूलयोर्द्दैर्घसंगुणितमङ्गुलात्मकम् । दारुदारणपथैः समाहतं षट्स्वरेषु विहृतं करा- त्मकम् ॥ उदाहरणम् । मूले नखाङ्गुलमितोऽथ नृपाङ्गुलोऽग्रे पिण्डः शताङ्गुलमितं किल यस्य दैर्घ्यम् । तद्दारुदारणपथेषु चतुर्षु किं स्या- द्धस्तात्मकं वद सखे गणितं द्रुतं मे ॥ न्यासः २० क्राकच्यं दारुविषमं १६ १०० पिण्डयोगदलम् । १८ । दैर्घ्येण । १०० । संगुणितम् । १८०० । दारुदारणपथैः । ४ । गुणितम् । ७२०० । षट्स्वरेषु । ५७६ । विहृतं जातं करात्मकं गणि- तम् । २५/२ ॥ क्रकचान्तरे करणसूत्रं सार्द्धवृत्तम् । छिद्यते तु यदि तिर्य्यगुक्तवत् पिण्डविस्तृतिहते फलं तदा । इष्टिकाचितिदृषच्चितिखातक्राकच- व्यवहृतौ खलु मूल्यम् । कर्म्मकारजनसम्प्रति- पत्त्या तन्मृदुत्वकठिनत्ववशेन ॥ उदाहरणम् । यद्विस्ततिर्द्दन्तमिताङ्गुलानि पिण्डस्तथा षोडश यत्र कोष्ठे । छेदेषु तिर्य्यङ्नवसु प्रचक्ष्व किं स्यात् फलं तत्र करात्मकं मे ॥ विस्तृतिहतिः । ५१२ । दारुदारणमार्ग । ९ । घ्ना । ४६०८ । षट्स्वरेषु । ५७६ । विहृतं जातं फलं हस्ताः । ८ । इति लीलावत्यां क्रकचव्यव- हारः ॥ * ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रकच पुं-नपुं।

शास्त्रादिविदारणशस्त्रम्

समानार्थक:क्रकच,करपत्र

2।10।34।2।1

वृक्षादनी वृक्षभेदी टङ्कः पाषाणदारणः। क्रकचोऽस्त्री करपत्रमारा चर्मप्रभेदिका॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रकच¦ mn. (-चः-चं)
1. A saw.
2. A thorny plant: see करीर। f. (-चा) The Ketaki: see the next. E. क्र an imitative sound, कच् to emit sound, affix अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रकचः [krakacḥ], 1 A saw; U.4.3; Mv.5.19.

A kind of instrument of war music (जयमङ्गल); Mb.6.43.8; क्रकचानां काहलानां पणवानां च सर्वशः Śiva B.24.54. -चा The Ketaka tree. -Comp. -च्छदः the Ketaka tree.-पत्रः the teak tree. -पाद -पादः m., a lizard. -पृष्ठी The कवयी fish. -व्यवहारः a particular method of computing or rating a heap of wood; Līla.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रकच mn. a saw MBh. etc.

क्रकच m. a kind of musical instrument MBh. vii , 1676 ; ix , 2676

क्रकच m. Ardea virgo Npr.

क्रकच m. N. of a plant (Capparis aphylla L. ) Ka1d.

क्रकच m. of a hell PadmaP.

क्रकच m. of a कापालिकpriest SS3am2kar.

"https://sa.wiktionary.org/w/index.php?title=क्रकच&oldid=497622" इत्यस्माद् प्रतिप्राप्तम्