क्रकर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रकरः, पुं, (क्र इति शब्दं कर्त्तुं शीलमस्य इति । कृ + ताच्छील्ये टः ।) करीरवृक्षः । उट्काटार इति भाषा । क्रकणपक्षी । इत्यमरः । २ । ५ । १९ ॥ कयार इति करकरा इति च भाषा ॥ (यथा, -- महाभारते १३ । १११ । १०३ । “पत्रोर्णं चोरयित्वा तु क्रकरत्वं नियच्छति” ॥) अस्य मांसस्य गुणः । लघुत्वम् । हृद्यत्वम् । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते । “चकोरकलविङ्कमयूरक्रकर इत्याद्युपक्रम्य लघवः क्रकरा हृद्यास्तथा चैवोपचक्रकाः” ॥ इत्यन्तेनोपसंहृताः ॥) दीनः । क्रकचः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रकर पुं।

करीरः

समानार्थक:करीर,क्रकर,ग्रन्थिल

2।4।77।1।3

करवीरे करीरे तु क्रकरग्रन्थिलावुभौ। उन्मत्तः कितवो धूर्तो धत्तूरः कनकाह्वयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

क्रकर पुं।

अशुभपक्षिभेदः

समानार्थक:कृकण,क्रकर

2।5।19।1।4

कर्करेटुः करेटुः स्यात्कृकणक्रकरौ समौ। वनप्रियः परभृतः कोकिलः पिक इत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रकर¦ पु॰ क्र इति शब्दं कर्त्तुं शीलमस्य ताच्छील्ये ट। [Page2283-b+ 38] क्रकण (कयार)

१ पक्षिणि अमरः स्त्रियां ङीष्।

२ करीरवृक्षे

३ करपत्रास्त्रे च पु॰

४ दीने त्रि॰ मेदि॰
“चोरयित्वा तु पत्रोर्ण्णं क्रकरत्वं नियच्छति” भा॰ अनु॰

११

१ अ॰।
“चकोरकलविङ्कमयूरक्रकरेत्याद्युपक्रमे
“वि-ष्करालधवः शीतमधुराः कषाया दोषशमनाश्च” इतिसामान्यत उक्त्वा
“वातपित्तहरा वृष्या मेधाग्निवलवर्द्धनाः। लघवः क्रकराः हृद्यास्तथा चैवोपचक्रकाः” सुश्रु॰ तन्मांसगुणा उक्ताः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रकर¦ m. (-रः)
1. A sort of partridge, called Kaer, (perdix sylvatica;) also कृकर।
2. A thorny plant, vulgarly Karil: see करीर।
3. A saw.
4. A poor man. E. क्र an imitative sound, कर what makes.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रकरः [krakarḥ], 1 A kind of partridge.

A saw.

A poor man.

A disease.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रकर m. id. Sus3r.

क्रकर m. (See. also -त्व)

क्रकर m. (= क्रकच)Ardea virgo L.

क्रकर m. the plant Capparis aphylla L.

क्रकर m. a saw L.

क्रकर m. a poor man L.

क्रकर m. disease L.

"https://sa.wiktionary.org/w/index.php?title=क्रकर&oldid=497626" इत्यस्माद् प्रतिप्राप्तम्