क्रतु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रतुः, पुं, (क्रियतेऽसौ इति । कृ + “कृञः क्तुः” । उणां १ । ७८ । इति कर्म्मणि क्तु प्रत्ययः ।) यज्ञः इत्यमरः ॥ सप्तर्ष्यन्तर्गतब्रह्ममानसपुत्त्रमुनिविशषः । इति मेदिनी । अयन्तु ब्रह्मणः कराज्जातः । (यथा, महाभारते । १ । ६५ । १० । “ब्रह्मणो मानसाः पुत्त्रा विदिताः षण्महर्षयः । मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः” ॥) एतस्य भार्य्या प्रजापतेः कर्द्दमस्य कन्या क्रिया । पुत्राः षाष्ठिसहस्रवालिखिल्याख्याङ्गुष्ठमात्रा ऋ- षयः । (यथा, -- भागवते । ४ । १ । ३८ । “क्रतोरपि क्रिया भार्य्या वालखिल्यानसूयत । दृष्ट्याऽतः स एवं जानन् क्रतुं कुर्व्वीत यादृशं क्रतुं वक्ष्यामस्तम् । यत एवं शास्त्रप्रामाण्यादुपपद्यते क्रत्वनुरूपं फलमतः स कर्त्तव्यः क्रतुः” । आषाढ- मासः । अस्मिन्नेव मासे चातुर्मास्यादियागप्रा- चुर्य्यात् तस्य तथात्वम् । यथा, यजुर्व्वदे । १८ । २८ । “वाजाय स्वाहा, प्रसवाय स्वाहा, अपिजाय स्वाहा, क्रतवे स्वाहा, वसवे स्वाहा” । इति । “क्रतवे याग- रूपाय चातुर्मास्यादियागप्राचुर्य्यात् क्रतुराषाढः” ॥ इति वेददीधितिः ॥ अश्वमेधयज्ञः । यथा, मनौ । ७ । ७९ । “यजेत राजा क्रतुभिर्विविधैराप्तदक्षिणैः । धर्म्मार्थञ्चैव विप्रेभ्यो दद्याद्भोगान् धनानि च” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रतु पुं।

यज्ञः

समानार्थक:यज्ञ,सव,अध्वर,याग,सप्ततन्तु,मख,क्रतु,इष्टि,वितान,स्तोम,मन्यु,संस्तर,स्वरु,सत्र,हव

2।7।13।2।7

उपज्ञा ज्ञानमाद्यं स्याज्ज्ञात्वारम्भ उपक्रमः। यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः॥

अवयव : यज्ञस्थानम्,यागादौ_हूयमानकाष्ठम्,यागे_यजमानः,हविर्गेहपूर्वभागे_निर्मितप्रकोष्टः,यागार्थं_संस्कृतभूमिः,अरणिः,यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः,अग्निसमिन्धने_प्रयुक्ता_ऋक्,हव्यपाकः,अग्निसंरक्षणाय_रचितमृगत्वचव्यजनम्,स्रुवादियज्ञपात्राणि,यज्ञपात्रम्,क्रतावभिमन्त्रितपशुः,यज्ञार्थं_पशुहननम्,यज्ञहतपशुः,हविः,अवभृतस्नानम्,क्रतुद्रव्यादिः,यज्ञकर्मः,पूर्तकर्मः,यज्ञशेषः,भोजनशेषः,सोमलताकण्डनम्,अघमर्षणमन्त्रः,यज्ञोपवीतम्,विपरीतधृतयज्ञोपवीतम्,कण्डलम्बितयज्ञोपवीतम्,यज्ञे_स्तावकद्विजावस्थानभूमिः,यज्ञियतरोः_शाखा,यूपखण्डः

स्वामी : यागे_यजमानः

सम्बन्धि2 : यूपकटकः,अग्निसमिन्धने_प्रयुक्ता_ऋक्,हव्यपाकः,अग्निसंरक्षणाय_रचितमृगत्वचव्यजनम्,दधिमिशृतघृतम्,क्षीरान्नम्,देवान्नम्,पित्रन्नम्,यज्ञपात्रम्,क्रतावभिमन्त्रितपशुः,यज्ञार्थं_पशुहननम्,यज्ञहतपशुः,हविः,अग्नावर्पितम्,अवभृतस्नानम्,क्रतुद्रव्यादिः,पूर्तकर्मः,यज्ञशेषः,दानम्,अर्घ्यार्थजलम्

वृत्तिवान् : यजनशीलः

 : ब्रह्मयज्ञः, देवयज्ञः, मनुष्ययज्ञः, पितृयज्ञः, भूतयज्ञः, दर्शयागः, पौर्णमासयागः

पदार्थ-विभागः : , क्रिया

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रतु¦ m. (-तुः)
1. Sacrifice, offering, worship.
2. An Aswamedha, the sacri- fice.
3. The name of a Muni, one of the seven principal Rishis or saints, the offspring of BRAHMA, married to Kriya and the father of the 60,000 Balikhilyas.
4. One of the ten VISWADEVAS. E. कृञ् to do क्तु Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रतुः [kratuḥ], [कृ-कतु Uṇ.1.77]

A sacrifice; क्रतोरशेषेण फलेन युज्यताम् R.3.65; शतं क्रतूनामपविघ्नमाप सः 3.38; M.1.4; Ms.7.79.

An epithet of Viṣṇu.

One of the ten Prajāpatis; क्रतुं प्रजापतिमब्रुवन् Maitrī. Up.2.3; Ms. 1.35.

Intelligence, talent.

Power, ability.

Plan, design, purpose; क्रतो स्मर कृतं स्मर Iśop.17; Bṛi. Up.5.15.1.

Resolution, determination; यत्क्रतुर्भवति तत्कर्म कुरुते Bṛi. Up.4.4.5.

Desire, will.

Fitness, adequacy, efficiency.

Deliberation, consultation.

Inspiration.

Enlightenment.

Offering, worship; कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरानन्त्यम- भयस्य पारम् Kaṭh.1.2.11; Personified, as married to क्रिया and father of 6 वालखिल्यs; क्रतोरपि क्रिया भार्या वालखिल्यानसूयत Bhāg.4.1.39.

An Aśvamedha sacrifice (these senses are mostly Vedic).

The month Āṣāḍha.

Excess of fondness or liking.

An organ [cf. Gr. kratos; Zend khratu]. -Comp. -अर्थः Something that is meant to subserve the purpose of the sacrifice (opp. पुरुषार्थ q. v.); पुरुषार्थे लक्षिते तद्विपरीतः क्रत्वर्थः इति क्रत्वर्थस्य लक्षणं सिद्धम् । ŚB. on MS.4.1.2. -उत्तमः the राजसूय sacrifice. -कर्मन् n.-क्रिया a sacrificial ceremony. -द्रुह्, -द्विष् m.

a demon, goblin,

The epithet of Ravaṇa; ऋणाद् बद्ध इवोन्मुक्तो वियोगेन क्रतुद्विषः Bk.8.12. -ध्वंसिन् m. an epithet of Śiva (who destroyed Dakṣa's sacrifice.)-पतिः the performer of a sacrifice. -पशुः a sacrificial horse. -पुरुषः an epithet of Viṣṇu. -फलम् The reward of a sacrifice, its object. -भुज् m. a god, deity. -राज्m.

the lord of sacrifices; यथाश्वमेधः क्रतुराट् Ms.9.26.

the राजसूय sacrifice; -राजः the राजसूय sacrifice; क्रतु- राजेन गोविन्द राजसूयेन पावनीः (यक्ष्ये) Bhāg.1.72.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रतु m. (1. कृ, or 2. कृ) , plan , design , intention , resolution , determination , purpose RV. VS. S3Br. Br2A1rUp.

क्रतु m. desire , will( instr. क्रत्वा, willingly , readily RV. ; एकेन क्रतुना, through the mere will RV. ii , 13 , 11 )

क्रतु m. power , ability RV.

क्रतु m. deliberation , consultation RV. VS.

क्रतु m. intelligence , understanding( e.g. भद्र क्रतु, right judgement , good understanding ; also in conjunction or in comp. or ifc. with दक्षSee. क्रतु-दक्षौand दक्षक्रतू) RV. VS. TS. S3Br.

क्रतु m. inspiration , enlightenment RV.

क्रतु m. a sacrificial rite or ceremony , sacrifice (as the अश्व-मेधsacrifice) , offering , worship (also personified R. vii , 90 , 9 ) AitBr. S3Br. xi A1s3vS3r. etc.

क्रतु m. क्रतुas intelligence personified (as a son of ब्रह्माand one of the प्रजा-पतिs or the seven or ten principal ऋषिs Mn. i , 35 MBh. i , 2518 and 2568 Hariv. etc. ; [N. of a star] VarBr2S. ; married to क्रियाand father of 60 ,000 वालिखिल्यs BhP. iv , 1 , 39 ; husband of हय-शिरा, vi , 6 , 33 )

क्रतु m. N. of one of the विश्वे-देवाs VP.

क्रतु m. of a son of कृष्णBhP. x , 61 , 12

क्रतु m. of a son of ऊरुand आग्नेयीHariv. 73

क्रतु m. of the author of a धर्म-शास्त्रPara1s3. S3u1dradh.

क्रतु m. or f. (?) , N. of a river in प्लक्ष-द्वीप( v.l. क्रमु) VP. [See. अ-, अद्भुत-, अभि-, etc. ; See. also ?.]

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of ब्रह्मा born of his hand; Married क्रिया, daughter of Kardama. His sons were the वाल- khilyas. Had not realised the Supreme Being. फलकम्:F1:  भा. III. १२. २२-23; २४. २३; IV. 1. ३९; २९. ४३; M. 3. 7; १०२. १९; वा. 3. 3; २५. ८२.फलकम्:/F Father of तुषित group of Devas: Born in वारुणिक्रतु and hence the name. फलकम्:F2:  Br. II. ३२. ७६; ३५. ९२; ३६. 8; III. 1. २१ and ४४; वा. ६५. ४४.फलकम्:/F A प्रजापति. फलकम्:F3:  वा. १०१. ३५, ४९.फलकम्:/F
(II)--a son of Ulmuka and पुष्करिणी. भा. IV. १३. १७.
(III)--the husband of हयशिरस्. भा. VI. 6. ३४.
(IV)--a son of कृष्ण and जाम्बवती. भा. X. ६१. १२.
(V)--a ब्राह्मण invited for the राजसुय of युधिष्ठिर. भा. X. ७४. 8.
(VI)--(ऋटु-ब्र्। प्।) the यक्ष presiding over the month of तपस्य (फाल्गुण). भा. XII. ११. ४०. [page१-477+ ३०]
(VII)--created from अपान of ब्रह्मा, as ancient as सनत्कुमार and a yogin; फलकम्:F1:  Br. II. 5. ७०, ७९; 9. १८ and २४.फलकम्:/F son-in-law of दक्ष by marrying his daughter Saun(t)अती; फलकम्:F2:  Ib. II. 9. ५६; ११. ३६.फलकम्:/F sons were वाल- khilyas, ६००० in number. फलकम्:F3:  Ib. II. १३. ५३.फलकम्:/F
(VIII)--a याम deva. Br. II. १३. ९२; वा. ३१. 6.
(IX)--with the Hemanta sun; फलकम्:F1:  Br. II. २३. १६; २७. १०४.फलकम्:/F a sage in दारु- vana; no wife or son in the Vaivasvata epoch; adopted इध्मवाक. Praised शिव out to destroy Tripuram. फलकम्:F3:  M. १३३. ६७; १४५. ९०; १७१. २७; २०२. 8.फलकम्:/F ^2 Br. III. 8. ७२; २३. 4; वा. ६१. ८४; ६२. ९२; ७०. ६६.
(X)--a Pratardana god. Br. II. ३६. ३१.
(XI)--a son of भृगु and a deva. Lives in Bhuvarlokam. Br. III. 1. ८९; ३६. 5; IV. 2. ४८; M. १९५. १३; वा. ६५. ८७.
(XII)--a विश्वेदेव. Br. III. 3. ३०; M. २०३. १३; वा. ६६. ३१.
(XIII)--a son of Vijaya, and father of Sunaya. Br. III. ६४. २२.
(XIV)--a Sutapa god. Br. IV. 1. १४.
(XV)--a son of आग्नेयी and Uru (Kuru-वि। प्।). M. 4. ४३; Vi. I. १३. 6. [page१-478+ २३]
(XVI)--a sage of the स्वायम्भुव epoch. वा. ३१. १६.
(XVII)--an Ajitadeva. वा. ६७. ३४.
(XVIII)--a mind-born son of ब्रह्मा married to क्षमा; फलकम्:F1:  Vi. I. 7. 5 and 7.फलकम्:/F travelling with the sun in the month of पौष. फलकम्:F2:  Ib. II. १०. १४.फलकम्:/F
(XIX)--a R. of the प्लक्षद्वीप. वा. ४९. १७.
(XX)--a name for R. इक्षु. वा. ४९. ९३.
(XXI)--a R. from the रिक्ष hill. Br. II. १६. ३१.
(XXII)--the name of the seventh kalpa. वा. २१. ३०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KRATU :

1) General information. One of the six mental sons of Brahmā. Marīci, Aṅgiras, Atri, Pulastya, Pulaha and Kratu were the mental sons of Brahmā. (M.B. Ādi Parva, Chapter 65). Kratu is described as one of the 21 Prajāpatis (lords of emanation).

2) Some details. (1) It is stated in Mahābhārata, Ādi Parva, Chapter 65, Stanza 9, that the hermits called Bālakhilyas were the sons of Kratu.

(2) Kratu was present at the birth-celebration of Arjuna. (M.B. Ādi Parva, Chapter 122, Stanza 52).

(3) Kratu came to save the Rākṣasas from the Rākṣasa sattra, (A great sacrificial fire meant for the Rākṣasas (giants) to jump into and die by themselves) performed by the hermit Parāśara. (M.B. Ādi Parva, Chapter 189, Stanza 9).

(4) Kratu was a luminary in the councils of Brahmā and Indra. (M.B. Sabhā Parva, Chapter 7, Stanza 17).

(5) Kratu was present at the Birth celebration of Skandadeva. (M.B. Śalya Parva, Chapter 45, Stanza 10).

(6) There is a group of hermits called ‘Citraśikhaṇḍins, of which Kratu is a member. (M.B. Śānti Parva, Chapter 335, Stanza 27).

(7) By the blessings of Śiva, Kratu got a thousand sons. (M.B. Anuśāsana Parva, Chapter 14, Stanza 87).

(8) Kratu went to visit Bhīṣma who was lying on the bed of arrows awaiting death in the beginning of Uttarāyaṇa of the year. (M.B. Anuśāsana Parva, Chapter 26, Stanza 4).


_______________________________
*15th word in right half of page 416 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रतु पु.
एक सोम-याग (यजेत नागिन्ष्टोमेनानिष्ट्वेतरैः क्रतुभिः), भा.श्रौ.सू. 1०.2.12 (सोम); ‘अतिरात्रम् एके प्रथमं यज्ञं समामनन्ति’, 13; पूजा, आश्व.श्रौ.सू. 4.13.8; द्रष्टव्य- मैंकर टी.जी., गौरीनाथशास्त्री अभि.ग्र. 198०, पृ.1.5.

"https://sa.wiktionary.org/w/index.php?title=क्रतु&oldid=497629" इत्यस्माद् प्रतिप्राप्तम्