क्रन्दति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोदने
1.3.18
कन्दति क्रन्दति क्लन्दति अस्रयति रोदिति बाष्पायते विलपति तेवते परिदेवते क्रोशति क्लिन्दते क्लिन्दति

चेष्टने
2.1.5
उत्तिष्ठते घटते चेष्टते क्रन्दति ईहते व्यायच्छते व्याप्रियते प्रवर्तते

"https://sa.wiktionary.org/w/index.php?title=क्रन्दति&oldid=418922" इत्यस्माद् प्रतिप्राप्तम्