क्रन्दस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रन्दस् [krandas], n. Ved. Battle-cry; शिमीवति क्रन्दसि प्राव सातये Rv.1.38.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रन्दस् n. battle-cry RV. viii , 38 , 1

क्रन्दस् n. ( असी) du. two contending armies shouting defiance [" heaven and earth " Sa1y. ] RV. ii , 12 , 8 ; vi , 25 , 4 ; x , 121 , 6.

"https://sa.wiktionary.org/w/index.php?title=क्रन्दस्&oldid=302308" इत्यस्माद् प्रतिप्राप्तम्