सामग्री पर जाएँ

क्रमण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रमणः, पुं, (क्रामत्यनेन करणे ल्युट् ।) चरणः । इति हेमचन्द्रः ॥ (यदुवंशीयनृपविशेषः । यथा हरिवंशे । “कृमिश्च क्रमणश्चैव धृष्टः शूरः पुरञ्जयः” ॥ क्ली । भावे ल्युट् । पादविक्षेपः । यथा, भागवते ८ । १० । २१ । “पृष्ठे त्वधर्म्मं क्रमणेषु यज्ञम्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रमण¦ पु॰ क्रामत्यनेन करणे ल्युट्।

१ चरणे हेम॰।

२ यदुवंश्ये नृपभेदे
“कृमिश्च क्रमणश्चैव धृष्णः शूरः पुर-ञ्जयः” हरिवं॰

३८ अ॰। भावे ल्युट्।

३ पादन्यासे न॰।
“पृष्ठे त्वधर्म्मं क्रमणेषु यज्ञम्” भाग॰

८ ,

१० ,

२१ ,
“पदै-श्चतुर्भिः क्रमणेऽपि तस्य नः” नैष॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रमण¦ m. (-णः) A foot. n. (-णं) Going, proceeding. E. क्रम् to go, affix ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रमणः [kramaṇḥ], [क्रामत्यनेन करणे ल्युट्]

The foot.

A horse.

णम् A step, Y.1.188.

Walking; यो वामृजेव क्रम- णाय रोदसी Rv.6.7.3.

Proceeding.

Transgressing.

Treatment of words or letters according to the Krama arrangement; Rv. Pr.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रमण m. a step Ka1tyS3r. iii , 8 , 11 Sch.

क्रमण m. the foot L.

क्रमण m. a horse L.

क्रमण m. N. of a son of भज-मानHariv. 2002

क्रमण n. stepping , walking , going RV. vi , 70 , 3 Ya1jn5. i , 188 Mr2icch. BhP.

क्रमण n. stepping or treading upon (in comp. ) S3a1n3khGr2.

क्रमण n. transgressing( ifc. ) MBh. xii , 16254 R. v , 1 (at end)

क्रमण n. a step RV. i , 155 , 5

क्रमण n. approaching or undertaking anything( dat. ) Pa1n2. 3-1 , 14

क्रमण n. treatment of words or letters according to the क्रमarrangement( i.e. doubling letters or words etc. ) RPra1t. xiv.

"https://sa.wiktionary.org/w/index.php?title=क्रमण&oldid=497649" इत्यस्माद् प्रतिप्राप्तम्