सामग्री पर जाएँ

क्रमागत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रमागतम्, त्रि, (क्रमेणागतं आयातम् ।) क्रमायातम् । पितृपितामहादिक्रमेण प्राप्तम् । यथा, -- “अस्वतन्त्राः स्त्रियः सर्व्वाः पुत्त्रदासपरिग्रहाः । अस्वतन्त्रस्तत्र गृही यत्र तत् स्यात् क्रमागतम्” ॥ इति व्यवहारतत्त्वे नारदः ॥ (तथा च मनुः । २ । १८ । “तस्मिन् देशे य आचारः पारम्पर्य्यक्रमागतः । वर्णानां सान्तरालानां स सदाचार उच्यते” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रमागत¦ त्रि॰ क्रमेणागतः।

१ कुलादिपरम्परया आगते
“तस्मिन् देशे य आचारः पाराम्पर्य्यक्रमागतः” मनुः
“अस्वतन्त्राः स्त्रियः सर्वाः पुत्रदासपरिग्रहाः। अस्वतन्त्र-स्तत्र गृही यत्तु तस्य क्रमागतमिति” व्यव॰ त॰ नार-दः।

२ पित्रादिक्रमेण प्राप्ते च
“आगमोऽभ्यधिको भोगा-द्विना पूर्ब्बक्रमागतात्” स्मृतिः। क्रमायातादयोऽप्यत्र

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रमागत¦ mfn. (-तः-ता-तं)
1. Descended to or inherited lineally, what comes from one's ancestors in regular succession.
2. Arrived in due course or succession. E. क्रम, and आगत come.

"https://sa.wiktionary.org/w/index.php?title=क्रमागत&oldid=497654" इत्यस्माद् प्रतिप्राप्तम्