सामग्री पर जाएँ

क्रमुक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रमुकः, पुं, (क्रमु + संज्ञायां कन् ।) पट्टिकालोध्रः । गुवाकवृक्षः । ब्रह्मदारुवृक्षः । इत्यमरः । २ । ४ । ४१ ॥ भद्रमुस्तकम् । कार्पासिकाफलम् । इति मेदिनी ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रमुक पुं।

रक्तलोध्रः

समानार्थक:क्रमुक,पट्टिकाख्य,पट्टी,लाक्षाप्रसादन

2।4।41।1।1

क्रमुकः पट्टिकाख्यः स्यात्पट्टी लाक्षाप्रसादनः। तूदस्तु यूपः क्रमुको ब्रह्मण्यो ब्रह्मदारु च॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

क्रमुक पुं।

पार्श्वपिप्पलः

समानार्थक:नूद,यूप,क्रमुक,ब्रह्मण्य,ब्रह्मदारु,तूल

2।4।41।2।3

क्रमुकः पट्टिकाख्यः स्यात्पट्टी लाक्षाप्रसादनः। तूदस्तु यूपः क्रमुको ब्रह्मण्यो ब्रह्मदारु च॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

क्रमुक पुं।

क्रमुकवृक्षः

समानार्थक:घोण्टा,पूग,क्रमुक,गुवाक,खपुर

2।4।169।1।3

घोण्टा तु पूगः क्रमुको गुवाकः खपुरोऽस्य तु। फलमुद्वेगमेते च हिन्तालसहितास्त्रयः॥

अवयव : क्रमुकफलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रमुक¦ पु॰ क्रम--उन् संज्ञायां कन्।

१ पट्टिकालोध्रे

२ गुवाकवृक्षे

३ ब्रह्मदारुवृक्षे च अमरः

४ भद्रमुस्तके

५ कार्पासिका-फले न॰ मेदि॰ अयं सालसादिगणे सुश्रुते उक्तः
“सालसाराजकर्ण्णखदिरकदरकालस्कन्दक्रमुकेत्याद्युक्रमे
“सालसारादिरित्येपः गुल्कुष्ठविनाशनः। मेहपाण्ड्वा-मयहरः कफमेदोविशोषणः” सुश्रु॰ तद्गुणा उक्ता
“आस्वादितार्द्रकमुकाः समुद्रात्” माघः गौरा॰ ङीष्।

६ गुवाके स्त्री शब्दरत्नमाला

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रमुक¦ m. (-कः)
1. The areca or betel nut, (Areca faufel or catechu.)
2. A kind of tree, a red sort of Lodh: see लोघ्र।
3. A kind of fragrant grass; see भद्रमुस्तक।
4. The mulberry tree, (Morus Indica.)
5. The fruit of the cotton tree. f. (-की) The areca tree. E. क्रम to go, उक aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रमुक m. (See. कृम्)the betel-nut tree (Areca Faufel or Catechu) Shad2vBr. iv , 4 Sus3r. BhP.

क्रमुक m. the mulberry tree (Morus indica , ब्रह्मदारु) L.

क्रमुक m. a red variety of the लोध्रtree( पट्टिक-लोध्र) L.

क्रमुक m. a variety of Cyperus( भद्रमुस्तक) L.

क्रमुक m. the fruit of the cotton tree L.

क्रमुक m. pl. N. of a people Ra1jat. iv , 159

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रमुक न.
सुपारी का वृक्ष, मा.श्रौ.सू. 8.23.2०.

"https://sa.wiktionary.org/w/index.php?title=क्रमुक&oldid=497660" इत्यस्माद् प्रतिप्राप्तम्