सामग्री पर जाएँ

क्रमेलक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रमेलकः, पुं, (क्रममालम्ब्य एलति गच्छति । एल्- गतौ + ण्वुल् । यद्वा, क्रमेल + स्वार्थे कन् ।) उष्ट्रः । इत्यमरः २ । ९ । ७५ ॥ (यथा पञ्चतन्त्रे । १ । ४१४ । “भो ममाग्रेऽपि क्रमेलकहृदयं भक्षयित्वा अधुना मम मुखमवलोकयसि” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रमेलक पुं।

उष्ट्रः

समानार्थक:उष्ट्र,क्रमेलक,मय,महाङ्ग

2।9।75।1।2

उष्ट्रे क्रमेलकमयमहाङ्गाः करभः शिशुः। करभाः स्युः शृङ्खलका दारवैः पादबन्धनैः॥

पत्नी : उष्ट्रिका

जन्य : उष्ट्रशिशुः

 : उष्ट्रशिशुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रमेलक¦ m. (-कः) A camel. E. क्रम् to go. एलप् Unadi affix, and कन् add- ed; or क्रम order, इल् to go, क affix, and कन् added.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रमेलक m. id. Pan5cat. Naish. vi S3a1rn3gP.

"https://sa.wiktionary.org/w/index.php?title=क्रमेलक&oldid=497662" इत्यस्माद् प्रतिप्राप्तम्