क्रय्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रय्यम्, त्रि, (डुक्रीञ् द्रव्यपर्य्यये + “अतो यत्” । ३ । १ । ९७ । “क्रय्यस्तदर्थे” ६ । १ । ८२ । इति साधुः ।) क्रये प्रसारितम् । क्रयनिमित्तं हट्टादौ न्यस्तं यत् द्रव्यम् । इत्यमरः ॥ (यथा, शतपथब्राह्मणे । ३ । ३ । ३ । १ । “क्रय्यस्ते सोमो राजा इति क्रय इत्याह सोमविक्रयी” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रय्य वि।

क्रये_प्रसारितं_द्रव्यम्

समानार्थक:क्रय्य

2।9।81।2।1

पुमानुपनिधिर्न्यासः प्रतिदानं तदर्पणम्. क्रये प्रसारितं क्रय्यं क्रेयं क्रेतव्यमात्रके॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रय्य¦ त्रि॰ क्रयाय क्रोतारः क्रणीयुरितिबुद्ध्या प्रसारितम्क्रा--यत्
“क्रय्यस्तदर्थे” पा॰ नि॰। क्रयनिमित्तं हट्टेप्रसारिते द्रव्ये
“क्रय्यस्ते सोमो राजा इति क्रय्य इत्याहसोमविक्रयी” शत॰ व्रा॰

३ ,

३ ,

३ ,

१ ,

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रय्य¦ mfn. (-य्यः-य्या-य्यं) Purchasable. E. क्री to buy, यत् affix, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रय्य [krayya], a. [क्री-यत्] A thing exhibited for sale in the market; क्रेयं नो धान्यं न चास्ति क्रय्यम् Mbh. on P.VI. 1.82. (opp. क्रेय which only means 'fit to be purchased'; cf. Sk. on P.VI.1.82).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रय्य mfn. ( Pa1n2. 6-1 , 82 ) exhibited for sale , purchasable S3Br. iii , 3 , 3 , 1 Ka1tyS3r. vii , 8 , 2f.

क्रय्य mfn. xix.

"https://sa.wiktionary.org/w/index.php?title=क्रय्य&oldid=497668" इत्यस्माद् प्रतिप्राप्तम्