क्रविस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रविस्¦ न॰ क्लब--इसुन्लस्यरः। मांसे क्रव्ये।
“यदश्वस्य क्रविषोगन्धोअस्ति” ऋ॰

१ , ॰

६२ ,

९ ,

१२ ,
“क्रविषः मांसस्य” भा॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रविस् [kravis], n. Ved. Raw flesh, carrion; पौरुषेयं च ये क्रविः Av.8.6.23.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रविस् n. raw flesh , carrion , i , 162 , 9 and 10 ; x , 87 , 16 AV. viii , 6 , 23

क्रविस् n. ([ cf. Gk. ? ; Lat. cruor , cruentus , cru1dus , caro ; Lith. krauja-s , " blood " ; Russ. krovj ; Hib. cru ; Old Germ. hreo.])

"https://sa.wiktionary.org/w/index.php?title=क्रविस्&oldid=497669" इत्यस्माद् प्रतिप्राप्तम्