क्रान्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रान्तः, पुं, (क्रम्यते आक्रम्यते इति । क्रम + क्तः ।) घोटकः । इति त्रिकाण्डशेषः ॥ (पादेन्द्रियम् । यथा, मनौ । १२ । १२१ । “मनसीन्दुं दिशः श्रोत्रे क्रान्ते विष्णुं बले हरम् । वाच्यग्निं मित्रमुत्सर्गे प्रजने च प्रजापतिम्” ॥ “क्रान्ते पादेन्द्रिये विष्णुमिति” । कुल्लूकभट्टः ॥ भावे + क्तः । क्ली, आरूढम् । क्रमणम् । यथा माघे । “क्रान्तं रुचा काञ्चनवप्रभाजा” ॥ यथा च शतपथब्राह्मणे ५ । ४ । २ । ६ । “विष्णोः क्रान्तमसीतीमे लोकाः विष्णो- र्विक्रमणं विष्णोर्विक्रान्तं विष्णोः क्रान्तम्” ॥) आक्रान्ते त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रान्त¦ पुंस्त्री क्रम--कर्त्तरि क्त।

१ वोटके स्त्रियां जाति-त्वेऽपि संयोगोपधत्वात् टाप्। कर्म्मणि--क्त।

२ आक्रा-न्ते

३ आरूढे च त्रि॰
“क्रान्तं रुचा काञ्चनवप्रभाजा” माघः
“अश्वक्रान्ते!
“रथक्रान्ते! विष्णुक्रान्ते!वसुन्धरे!” स्नानमन्त्रः।

४ पादेन्द्रिये न॰।
“मनसीन्दुंदिशः श्रोत्रे क्रान्ते विष्णुं बले हरम्” मनुः
“क्रान्तेपादेन्द्रिये” कुल्लू॰। भावे--क्त।

५ क्रमणे न॰। कृदभिहि-तो भावोद्रव्यवत् प्रकाशते” इत्युक्तेः

६ क्रमणकर्म्मणिन॰
“विष्णोः क्रान्तमसीतीमे लोकाः विष्णोर्विकमणंविष्णोर्विक्रान्तं विष्णोः क्रान्तम्” शंत॰ ब्रा॰

५ ।

४ ।

२ ।

६ । कर्त्तरिक्त।

७ वृहत्यां स्त्री राजनि॰

८ अतीते त्रि॰ क्रान्तदर्शी

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रान्त¦ mfn. (-न्तः-न्ता-न्तं)
1. Overcome, surpassed.
2. Attacking, invading, gone to or against.
3. Spread, extended
4. Going, going over or [Page211-b+ 60] across. m. (-न्तः)
1. A horse.
2. (In astronomy,) Declination. n. (-न्तं) An astrological element, the conjunction of any planet with the moon. E. क्रम् to go, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रान्त [krānta], p. p. Gone, passed over, traversed &c.; (p. p. of क्रम् q. v.)

तः A horse.

A foot, step; Ms.12.121.

Declination.

न्तम् Going, passing.

A step.

A certain aspect in astronomy (when the moon is in conjunction with a planet). -Comp. -दर्शिन् a. omniscient.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रान्त mfn. gone , gone over or across

क्रान्त mfn. spread , extended

क्रान्त mfn. attacking , invading , gone to or against

क्रान्त mfn. overcome (as by astonishment) Ragh. xiv , 17

क्रान्त mfn. surpassed

क्रान्त m. a horse L.

क्रान्त m. (in astron. ) declination W.

क्रान्त m. a species of the अत्यष्टिmetre

क्रान्त n. a step( विष्णोः क्रान्त, " the step of विष्णु" , N. of a ceremony S3Br. xiii ; See. विष्णु-क्रम) S3Br. Mn. xii , 121

क्रान्त n. (in astron. ) a certain aspect when the moon is in conjunction with a planet.

क्रान्त क्रान्ति, etc. See. क्रम्.

"https://sa.wiktionary.org/w/index.php?title=क्रान्त&oldid=497674" इत्यस्माद् प्रतिप्राप्तम्