क्रिय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रियः, पुं, (क्रिया ग्रहाणामाद्यगतिक्रिया विद्यते- अत्र अर्शआदेरच् ।) मेषराशिः । इति दीपिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रिय¦ पु॰ क्रिया ग्रहाणामाद्यगतिक्रिया विद्यतेऽत्र अच्। मेषराशौ दीपिका कौर्पशब्दे

२२

७८ पृ॰ प्रमाणं दृश्यम्।
“क्रियैणतौलीन्दुभतोनवांशाः” नील॰ ता॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रिय¦ m. (-यः) The sign Aries. E. कृ to do, श aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रियः [kriyḥ], The sign of the Zodiac called Aries.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रिय m. (borrowed fr. Gk. ?.) the sign Aries VarBr2. i , iii , x , xvii ; Gan2it. Hora1s3.

"https://sa.wiktionary.org/w/index.php?title=क्रिय&oldid=497687" इत्यस्माद् प्रतिप्राप्तम्