क्रियाकलाप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रियाकलाप/ क्रिया--कला m. N. of wk.

क्रियाकलाप/ क्रिया--कला m. the great body of ceremonies enjoined in the Hindu law W.

क्रियाकलाप/ क्रिया--कला m. a number of actions of any kind W.

क्रियाकलाप/ क्रिया--कला m. all the particulars of any business W.

"https://sa.wiktionary.org/w/index.php?title=क्रियाकलाप&oldid=497690" इत्यस्माद् प्रतिप्राप्तम्