सामग्री पर जाएँ

क्रियाकार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रियाकारः, पुं, (क्रियां शिक्षारम्भं करोतीति । कृ + उपपदे “कर्म्मण्यण्” ३ । १ । १ । इत्यण् ।) नव- च्छात्रः । नूतन पडुया इतिभाषा । इति त्रिकाण्ड- शेषः ॥ कर्म्मकर्त्तरि त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रियाकार¦ पु॰ क्रियां शिक्षारम्भं करोति कृ--अण् उप॰ स॰।

१ नवच्छात्रे त्रिका॰

२ कार्य्यकारकमात्रे त्रि॰ स्त्रियांटाप् सि॰ कौ॰। मुग्ध॰ मते ईप् इति भेदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रियाकार¦ mfn. (-रः-री-रं) One who does any act, an agent, a performer. m. (-रः) A student, a novice, a tyro. E. क्रिया study, and कर or कार, who makes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रियाकार/ क्रिया--कार m. a beginner , novice L.

क्रियाकार/ क्रिया--कार m. an agreement Ka1ran2d2. xvii

क्रियाकार/ क्रिया--कार m. an arrangement , rule DivyA7v.

"https://sa.wiktionary.org/w/index.php?title=क्रियाकार&oldid=497693" इत्यस्माद् प्रतिप्राप्तम्