क्री

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्री, डु ञ ग द्रव्यपर्य्यये । इति कविकल्पद्रुमः ॥ (क्र्यां--उभं-सकं-अनिट् ।) पर्य्यायः परीवर्त्तः । डु, क्रीत्रिमम् । ञ ग, क्रीणाति क्रीणीते धान्यं धनेन लोकः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्री¦ क्रये (मूल्यदानेन द्रव्यग्रहणे) क्य्रा॰ उभ॰ सक॰ अनिट्। क्रीणाति क्रौणीते अक्रैषीत् अक्रेष्ट। चिक्राय चिक्रियेक्रेतव्यः क्रयणीयः क्रेयः क्रयार्थे प्रसारिते क्रव्यः क्रायकंक्रेता क्रीणन् क्रीणानः। क्रीतः क्रीत्वा विक्रीय। क्रेतुम्। कर्म्मणि क्रीयते अक्रायि आक्रयिषाताम्--अक्रेषाताम्। चिक्रिये।
“कैमं दशभिर्ममेन्द्रं, क्रीणाति धेनुभिः” ऋ॰

४ ,

२४ ,

१० ,
“शुक्रं त्वा शुक्रेण क्रीणामि” यजु॰

४ ,

२६ ,।
“क्री-णीयाद्यस्त्वपत्यार्थं मात्रापित्रोर्यमन्विकात्” मनुः
“कच्चित्सहस्रैर्मूर्खाणामेकं क्रीणासि पण्डितम्” भा॰ स॰ कच्चिद-ध्यायः।
“सोमं राजानमक्रीणंस्तस्मात् प्राच्यां दिशिक्रीयते” ऐत॰

१ ,

१२ ,
“शूद्रानीतैः क्रयक्रीतैः (जलैः)कर्म्म कुर्व्वन् पतत्यधः” स्मृतिः। अनुशयशब्दे उदा॰। अप्र + मूल्यादिदानेन वशनयने।
“सा चेदस्मै न दद्यात् काम-मेनामपक्रीणीयात्” शत॰ ब्रा॰

१४ ,

९ ,

४ ,

७ ,
“तदा एनांस्वपत्नीं वस्त्राभरणभोग्यादिदानेन कामं यथाशक्तिवैभव-मपक्रीणीयात् वशं नयेत्” भा॰। अभि + अभिलक्ष्यीकृत्य विक्रये संस्कारविशेषे च।
“एकं वाएष क्रीययाणोऽभिक्रीयते छन्दसामेव राज्याय” शत॰ब्रा॰

३ ,

३ ,

२ ,

३ ,
“एषः क्रीयमाणः क्रयेण सम्पाद्यमागःसोमः एकं वै एकं खलु प्रयोजनमभिलक्ष्य विक्रीयतेअभिषबादिना स्वात्मना संस्क्रियते वा” भा॰। अव + धनादिना वशनयने।
“ब्राह्मणं क्षत्रिय वा सहस्रेणशताश्वेभावक्रीय” सांङ्ख॰ श्रौ॰ सू॰

१५ ,

१ {??},

१० ,आ + इवत्क्रये।
“भार्य्यां शुल्काक्रीताम्” दशकुमा॰उप + सामीप्येन क्रये।
“घटादीनुपक्रीय” हितो॰। निस् + (र्) विक्रये क्रयानुरूपमूल्यदाने च।
“न निष्क्रयवि-सर्गाभ्यां भर्त्तुर्भार्य्या विमुच्यते” मनुः।
“निष्क्रयो-विक्रयः” उ॰ त॰ रघु॰।
“भोः केशव! मदीयस्त्वमद्भिर्दत्तोऽसिसत्यया। स त्वं मामनुगच्छस्व कुरुष्व यद्व्रवीम्यहम्। प्रथमः कल्प इत्येवमब्रवीन् मधुसूदनः। व्रजन्तमनुवव्राजनारदञ्च जनार्द्दनः। परिहासान् बहुविधान् कृत्वा मुनि[Page2333-b+ 38] वरस्ततः। तिष्ठस्य गच्छामीत्युक्ता परिहासविचक्षणः। अपनीय ततः कण्ठात् पुष्पदामैनमव्रवीत्। कपिलांगां सवत्सां मे निष्क्रयार्थं प्रवच्छ मे। तिलं कृष्णाजिभंशूर्पं प्रयच्छ तप्तकाञ्चनम्। एषोऽत्र निष्क्रयः कृष्ण!विहितो वृषकेतुना” हरि॰

१३

५ अ॰

३ निष्कृतौ।
“तपोद{??}पहारेषु व्रतेषु नियमेषु च। इज्याध्यायनध-र्म्मेषु योनासक्तः स निष्क्रयः” वसिष्ठःपरि + नियतकालं भृत्या स्वीकारे अनियतकालस्वत्वोत्पादकात्क्रयात् तस्य नियतकालत्वेन न्यूनता। तद्योगे करणस्यवा सम्प्रदानसंज्ञा। शतेन शताय वा परिक्रीतः” सि॰ कौ॰।
“सम्भोगाय परिक्रीतः कर्त्ताऽस्मि तव नाप्रियम्” भट्टिः
“भक्त्यै मुक्तिः परिक्रीता सद्भिर्षिष्णोरुषाऽरिभिः” मुग्ध॰।
“कृतेनोपकृतं वायोः परिक्रीणानमुत्थितम्” भट्टिः। क्रयशब्दे

२३

०५ पृ॰ दर्शितम् जै॰ सूत्रवाक्यादि उदा॰। वि + मूल्यग्रहणेन स्वस्वत्वध्वंसपरस्वत्वापादकव्यापारे
“वस्नेवविक्रीणावहा इषमूर्ज्जं शतक्रतो!” यजु॰

३ ,

४९ , विक्री-णीते परस्य स्वं योऽस्वामी स्वाम्यसम्मतः” मनुः अनु-शयशब्दे भूरि उदा॰। सम् + सम्यक् क्रये
“न च मे विद्यते वित्तं संक्रेतुं पुरुषं क्वचित्” भा॰ आ॰

१६

० अ॰।
“परिव्यवेभ्यः क्रियः” पा॰अकर्त्तृपामिन्यपि क्रियाफले तङ्।

क्री¦ त्रि॰ क्री--क्विप्। क्रेतरि कारकोपदत्वेऽपि संयोगोपध-त्वात् नयण्, किन्तु इयङ्। यवक्रियौ यवक्रिय इत्यादि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्री (डु, ङ,) डुक्रीङ¦ r. 9th cl. (क्रीणाति, क्रीणीते) To buy, to barter or ex- change; with वि prefixed, to sell.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्री [krī], 9 U. (क्रीणाति, क्रीणीते, क्रीत)

To buy, purchase; महता पुण्यपण्येन क्रीतेयं कायनौस्त्वया Śāntī.3.1; क्रीणीष्व मज्जी- वितमेव पण्यमन्यत्र चेदस्ति तदस्तु पुण्यम् N.3.87,88; क्रीणन्ति स्म प्राणमूल्यैर्यशांसि Śi.18.15; Pt.1.13; Ms.9.174.

To barter, exchange; कच्चित्सहस्रैर्मूर्खाणामेकं क्रीणासि पण्डितम् Mb.

To win. [cf. Pers. kharidan].

क्री [krī], a. (At the end of comp.) Buying.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्री cl.9 P. A1. क्रीणाति, क्रीणीते( fut. p. क्रेष्यत्La1t2y. ; ind.p. क्रीवाAV. Mn. ) , to buy , purchase (with instr. of the price , and abl. or gen. of the person from whom anything is bought e.g. क इमम् इन्द्रं दशभिर् धेनुभिर् मम क्रीणाति, who will buy this इन्द्रof me for ten cows? RV. iv , 24 , 10 ; यम् माता-पित्रोर् अन्तिकात्[or सकाशात्] क्रीणीयात्whom he may buy from his father and mother Mn. ix , 174 ; क्रीणीष्व तद् दशभिः सुवर्णैह्, buy that for ten सुवर्णs): Caus. P. क्रापयतिPa1n2. 6-1 , 48 ; ([ cf. Hib. creanaim , " I buy , purchase " ; Gk. ? ? Lith. prekis , perku (?) ; Lat. pretium ; Eng. hire.])

क्री See. यव-क्री, सद्यः-क्री

"https://sa.wiktionary.org/w/index.php?title=क्री&oldid=497715" इत्यस्माद् प्रतिप्राप्तम्