क्रीड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीड, ऋ खेले । इति कविकल्पद्रुमः ॥ (भ्वां- परं-अकं-सेट् ।) ऋ, अचिक्रीडत् । क्रीडति बालः शिशुभिः । इति दुर्गादासः ॥

क्रीडः, पुं, (क्रीड + भावे घञ् ।) परीहासः । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीड¦ खेलने भ्वा॰ पर॰ अक॰ सेट्। क्रीडति अक्रीडीत्। चिक्रीड क्रीडिता। क्रीडितव्यः क्रीड्यः क्रीडकः क्रीडिता। क्रीडः। क्रीडा। क्रीडितः। क्रीडनं क्रीडितुम्। क्रीडि-त्वा विक्रीद्व्य।
“एष सोमो अधित्वचि गवां क्रीडत्यद्रिभिः” ऋ॰

९ ,

६६ ,

२६ ,
“माता च पिता च तेऽग्रे वृक्षस्य क्री-डतः” यजु॰

२३ ,

२५ , चिक्रीड चैव प्रजहास चैव” भा॰व॰

१०

४२ श्लो॰
“क्रीडारसं निर्विशतीव नाल्ये” कुमा। अस्मादर्षे प्रयोगे तङपि दृश्यते। ब्रह्मशङ्करशक्राद्यैर्देववृ-न्दैः पुनः पुनः। क्रीडमे त्वं मरव्याघ्र। बालः क्रीडनकै-रिव” भा॰ व॰

५०

४ श्लो॰अन्वाद्युपसर्गे ततद्व्योत्यार्थविशिष्टे क्रीडने तत्र
“क्रीडो-ऽनुसंपरिभ्यश्च” पा॰ एम्यः चकारात् आङश्च तङ् साध्व-नुक्रीडमानानि पस्य वृन्दानि पक्षिणाम्” भट्टिः। आ-क्रीडमानोहृष्टात्म श्रीमान् वायुसुतोययौ” भा॰ व॰[Page2334-a+ 38]

१४

६ अ॰।
“फलान्यादत्स्व चित्राणि परिक्रीडख सानु-षु” भट्टिः।
“मरुतस्तमभितः परिचिक्रीडुः” शत॰व्रा॰

२ ,

५ ,

२ ,

२० , आर्षस्तङभावः। समस्तु अकूजने अव्य-क्तशब्दामावे एव तङ।
“समोऽकूजने” वार्त्तिककृतानियमात्
“हरः संक्रीडमानश्च उमया सह पर्व्वते” रामा॰ आ॰

४७ ,

१० , तेनास्य कूजनार्थताऽपि किन्तुतत्र न तङ्
“संक्रीडति चक्रम्” सि॰ कौ॰।
“तैस्तैर्वि-हारैर्बहुभिर्दैत्यानां कामरूपिणाम्। समाः संक्रीडतांतेषाम्” भा॰ आ॰

२०

९ अ॰। अत्र आर्षः तङभावः।

क्रीड¦ पु॰ क्रीड--घञ्। परीहासे शब्दरत्ना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीड¦ r. 1st cl. (ऋ) क्रीडृ (क्रीडति) To play, to sport; with अनु, अव, आङ् परि, or सम् prefixed, it is deponent, as अनुक्रीडते, &c. unless अनु requires the accusative case, and the compound with सम् implies inarticulate sound, as तमनुक्रीडति सा she plays with him, संक्रीडति चक्रं the wheel creaks.

क्रीड¦ mf. (-डः-डा)
1. Sport, play, pastime, pleasure, amusement. f. (-डा)
1. Playing, as a ball, &c.
2. Disrespect. E. क्रीड्। to play, अ affix, and fem. do टाप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीड [krīḍa], a. [क्रीड्-घञ्] Playing, sporting; क्रीडं (ळं) वः शर्धो मारुतम् Rv.1.37.1,5.

डः Sport, pastime, play, pleasure.

Jest, joke.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीड mfn. playing , sporting (said of the winds) RV. i , 37 , 1 and 5 ; 166 , 2

क्रीड m. sport , play L.

क्रीड m. working miracles for one's amusement Lalit.

क्रीड m. disrespect shown by jest or joke L.

क्रीड m. a play-ground MBh. iii , 12318

क्रीड m. (in music) a kind of measure.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a राक्षस. वा. ६९. १६६.

"https://sa.wiktionary.org/w/index.php?title=क्रीड&oldid=497716" इत्यस्माद् प्रतिप्राप्तम्