क्रीडन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीडनम्, क्ली, (क्रीड + भावे ल्युट् ।) खेला । यथा । “बालक्रीडनमिन्दुशेखरधनुर्भङ्गावधि प्रह्वता ताते काननसेवनावधि कृपा सुग्रीवसख्यावधि” । इति महानाटकम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीडन¦ न॰ क्रीड--भावे--ल्युट्।

१ खेलायाम्
“उदकक्रीडनंनाम कारयामास भारत!” मा॰ आ॰

१२

८ अ॰।
“बा-लक्रीडनमिन्दुशेखरधनुर्भङ्गावधि” महाना॰। करणेल्युट्।

२ क्राडासाधने।
“यथा हिरण्याक्ष उदारवि-क्रमोमहामृधे क्रीडनवन्निराकृतः” भाग॰

३ ,

१९ ,

१४ ,स्वार्थे क। तत्रार्थे
“क्रीडसे त्वं नरव्याघ्र! बालः क्री-डनकैरिव” भा॰ व॰

१२ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीडन¦ n. (-नं) Play, sport, &c. E. क्रीड to play, affix युच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीडनम् [krīḍanam], [क्रीड् भावे ल्युट्]

Playing, sporting; बालक्रीड- नमिन्दुशेखरधनुर्भङ्गावधि प्रह्वता Mahān.

A play-thing, toy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीडन m. " playing " , N. of the wind Gal.

क्रीडन n. playing , play , sporting , etc. R. BhP. Hit.

"https://sa.wiktionary.org/w/index.php?title=क्रीडन&oldid=497718" इत्यस्माद् प्रतिप्राप्तम्