क्रीडनक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीडनकः [krīḍanakḥ] कम् [kam] क्रीडनीयम् [krīḍanīyam] यकम् [yakam], कम् क्रीडनीयम् यकम् A play-thing, toy. लीलया व्यनुदत्तांस्तान्बालः क्रीटनकानिव Bhāg.3.2.3. Ś.7. -क्रीडनकतया ind. After a manner of a plaything; Bhāg.5.26.32.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीडनक mf( इका)n. playing , jesting L.

क्रीडनक m. a plaything MBh. S3ak. BhP. etc.

"https://sa.wiktionary.org/w/index.php?title=क्रीडनक&oldid=497719" इत्यस्माद् प्रतिप्राप्तम्