सामग्री पर जाएँ

क्रीडारत्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीडारत्नम्, क्ली, (क्रीडायां क्रीडायाः वा रत्नमिव ।) रतिः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीडारत्न¦ न॰ क्रीडाया रत्नमिव। रतौ त्रिका॰[Page2334-b+ 38]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीडारत्न¦ n. (-त्नं) Compulation. E. क्रीडा, and रत्न a gem.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीडारत्न/ क्रीडा--रत्न n. " gem of sports " , copulation L.

"https://sa.wiktionary.org/w/index.php?title=क्रीडारत्न&oldid=304022" इत्यस्माद् प्रतिप्राप्तम्