क्रीड्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीड् [krīḍ], 1. P. (क्रीडति, क्रीडित)

To play, amuse oneself; वानराः क्रीडितुमारब्धाः Pt.1; एष क्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो विधिः Mk.1.59; जक्षन् क्रीडन् रममाणः Ch. Up.8.12.3.

To gamble, play at dice; बहुविधं द्यूतं क्रीडतः Mk.2; नाक्षैः क्रीडेत्कदाचिद्धि Ms.4.74; Y.1.138.

To jest, joke or trifle with; सद्वृत्तस्तनमण्डलस्तव कथं प्राणैर्मम क्रीडति Gīt.3; क्रीडिष्यामि तावदेनया V.3; एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनो$र्थिभिः H.2.23; Pt.1.187; Mk.3. With अनु (Ātm.) to play, sport, amuse oneself; साध्वनुक्रीडमानानि पश्य वृन्दानि पक्षिणाम् Bk.8.1. -आ, -परि, -सम् [Ā. क्रीडो$नुसंपरिभ्यश्च P.I.3.21] to play &c.; संक्रीडन्ते मणिभिर्यत्र कन्याः Me.69; but क्रीड् with सं is Paras. in the sense of 'making a noise'; त्वन्नामवर्णा इव कर्णपीता मयास्य संक्रीडति चक्रचक्रे N.3.5; संक्रीडन्ति शकटानि Mbh. 'the carts creak'.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीड् cl.1 P. क्रीडति(or क्रीLअतिRV. ; ep. also A1. ; perf. चिक्रीडMBh. ; fut. p. क्रीडिष्यत्BhP. iii , 17 , 24 Page321,3 ; aor. अक्रीडीत्Bhat2t2. ) , to play , sport , amuse one's self , frolic , gambol , dally (used of men , animals , the wind and waves , etc. ) RV. VS. AV. etc. ; to jest , joke with( instr. or instr. with सहor सा-र्धम्; once acc. Mr2icch. ) Mn. Ya1jn5. MBh. etc. : Caus. क्रीडयति, to cause to play , allow to play MBh. i , 6440 ; iv , 329 BhP.

"https://sa.wiktionary.org/w/index.php?title=क्रीड्&oldid=497721" इत्यस्माद् प्रतिप्राप्तम्