क्रुद्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रुद्धः, त्रि, (क्रुध् + कर्त्तरि क्तः ।) क्रोधयुक्तः । यथा । “योद्धुमभ्याययौ क्रुद्धो रक्तवीजो महासुरः” ॥ इति देवीमाहात्म्यम् ॥ (भावे क्तः ।) क्रोधे क्ली ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रुद्ध¦ mfn. (-द्धः-द्धा-द्धं)
1. Angry, wrathful.
2. Fierce, cruel. n. (-द्धं) Anger. E. क्रुध् to be angry, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रुद्ध [kruddha], p. p.

Angry, provoked.

Fierce; cruel. -द्धम् Anger. -Comp. -वर्गः a group of provoked persons; Kau. A.1.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रुद्ध mfn. irritated , provoked , angry with( dat. , gen. loc. , or उपरिor प्रति)on account of( acc. with अनुBhat2t2. ) RV. AV. TS. S3Br. MBh. etc.

क्रुद्ध mfn. fierce , cruel W.

क्रुद्ध n. anger W.

"https://sa.wiktionary.org/w/index.php?title=क्रुद्ध&oldid=497727" इत्यस्माद् प्रतिप्राप्तम्