क्रुध्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रुत्, [ध्] स्त्री, (क्रुध् + सम्पदादित्वात् क्विप् भावे ।) क्रोधः । इत्यमरहेमचन्द्रौ ॥ अस्या रूपान्तराणि । क्रुद् । क्रुत्त क्रुद्द । इति संक्षिप्तसारव्याकरणम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रुध् स्त्री।

कोपः

समानार्थक:कोप,क्रोध,अमर्ष,रोष,प्रतिघ,रुट्,क्रुध्,मन्यु,उत्सव,आस्तु,नामन्

1।7।26।1।7

कोपक्रोधामर्षरोषप्रतिघा रुट्क्रुधौ स्त्रियौ। शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः॥

वैशिष्ट्य : कोपनस्त्री#क्रोधशीलः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रुध्¦ स्त्री क्रुध--सम्प॰ भावे क्विप्। कोपे कामव्याघातहेतुके चित्तवृत्तिभेदे अमरः
“इतिक्रुधाक्रुश्यत तेनकेतकम्” नैष॰। हलन्तत्वात् वा टाप् क्रुधा

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रुध् [krudh], 4 P. (क्रुध्यति, क्रुद्ध) To be angry (with the dat. of the person who is the object of anger); हरये क्रुध्यति; but sometimes with words like उपरि, प्रति &c. also; ते ह ब्राह्मणाश्चुक्रुधुः Bṛi. Up.3.1.2; ममोपरि स क्रुद्धः, न मां प्रति क्रुद्धो गुरुः &c.

क्रुध् [krudh], f. Anger; क्रुधा संधिं भीमो विघटयति यूयं घटयत Ve.1.1; Ks.76.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रुध् cl.4 P. क्रुध्यति( ep. rarely A1. तेMBh. i , 59 , 21 ; (See. also क्रुध्यमान) ; perf. चुक्रोधS3Br. MBh. etc. ; fut. 2nd क्रोत्स्यतिPa1n2. 8-2 , 37 Ka1s3. ; fut. 1st क्रोद्धाPa1n2. 7-2 , 10 Siddh. ; aor. Subj. 2. sg. क्रुधस्AV. MBh. ; inf. क्रोद्धुम्Nal. ) , to become angry , be wrathful or angry with( dat. [ Pa1n2. 1-4 , 37 ] or gen. ) , on account of( loc. ): Caus. क्रोधयति( aor. अचुक्रुधत्RV. v , 34 , 7 ; Subj. 1. sg. चुक्रुधम्, 1. pl. धाम) , to make angry , provoke , irritate RV. AV. R. ( inf. क्रोधयितुम्) ; ([ cf. Lith. rus-tus , " angry " ; rus-tybe7 " anger " ; Gk. ? Germ. groll ; Hib. corruidhe , " anger , wrath , motion " ; corruigh , " fury , resentment. "])

क्रुध् f. anger , wrath Katha1s. lxxvi , 18 ( instr. धा" in a passion ")

क्रुध् f. pl. ( धस्)anger Ra1jat. iii , 514 (516 ed. Calc. )

"https://sa.wiktionary.org/w/index.php?title=क्रुध्&oldid=497728" इत्यस्माद् प्रतिप्राप्तम्