क्रुश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रुश् [kruś], 1 P. (क्रोशति, क्रुष्ट)

To cry, weep, lament, mourn (for); क्रोशन्त्यस्तं कपिस्त्रियः Bk.6.124.

To cry out, yell, scream, bawl, call out; अतीव चुक्रोश जीवनाशं ननाश च Bk.14.31.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रुश् cl.1 P. क्रोशति(rarely A1. See. क्रोशमान; aor. अक्रुक्षत्RV. x , 146 , 4 ; perf. चुक्रोशR. ; fut. 2nd क्रोक्ष्यतिand 1st क्रोष्टाPa1n2. 7-2 , 10 Siddh. ) , to cry out , shriek , yell , bawl , call out , halloo RV. AV. MBh. etc. ; to exclaim R. i , 9 , 59 ; to lament , weep Mn. MBh. etc. ; to make a singing noise (as the ear) Kaus3. 58 : Intens. चोक्रुशीतिPa1n2. 7-4 , 82 Sch. ; ([ cf. Lith. klykiu , " to cry " ; kryksztauju ; Hib. cruisigh , " music , song " ; Lat. crocis , crocito ; Gk. ? ? ? Goth. krukja.])

"https://sa.wiktionary.org/w/index.php?title=क्रुश्&oldid=304347" इत्यस्माद् प्रतिप्राप्तम्