क्रेता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रेता, [ऋ] त्रि, (क्री + तृच् ।) क्रयकर्त्ता । यथा । “विक्रेतुर्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमम् ॥ क्रेता मूल्यमवाप्नोति तस्माद्यस्तस्य विक्रयी” ॥ इति प्रायश्चित्ततत्त्वे याज्ञवल्क्यः ॥

"https://sa.wiktionary.org/w/index.php?title=क्रेता&oldid=497732" इत्यस्माद् प्रतिप्राप्तम्