क्रेतृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रेता, [ऋ] त्रि, (क्री + तृच् ।) क्रयकर्त्ता । यथा । “विक्रेतुर्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमम् ॥ क्रेता मूल्यमवाप्नोति तस्माद्यस्तस्य विक्रयी” ॥ इति प्रायश्चित्ततत्त्वे याज्ञवल्क्यः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रेतृ¦ m. (-ता) A purchaser, a buyer, E. क्री to buy, affix तृच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रेतृ [krētṛ], m. A buyer, purchaser; Y.2.168.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रेतृ m. a buyer , purchaser Ya1jn5. ii , 168 and 253 MBh. iii , 13711.

"https://sa.wiktionary.org/w/index.php?title=क्रेतृ&oldid=304637" इत्यस्माद् प्रतिप्राप्तम्