सामग्री पर जाएँ

क्रेय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रेयम्, त्रि, (क्री + कर्म्मणि यत् ।) क्रेतव्यमात्रकम् । इत्यमरः । १ । ९ । ८१ ॥ किनिवार उपयुक्त द्रव्य इति भाषा ॥ क्रोञ्चदारणः, पुं, (क्रुञ्च + अच् बाहुलकाद्गुणः । क्रोञ्चः पर्व्वतविशेषः । तस्य दारणः दारकैत्यर्थः । कोञ्चं दारयति वा । दॄ + णिच् + ल्युः ।) कार्त्ति- केयः । इत्यमरटीकायां रायमुकुटः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रेय वि।

क्रेतव्यमात्रके_द्रव्यम्

समानार्थक:क्रेय

2।9।81।2।2

पुमानुपनिधिर्न्यासः प्रतिदानं तदर्पणम्. क्रये प्रसारितं क्रय्यं क्रेयं क्रेतव्यमात्रके॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रेय¦ त्रि॰ क्री--कर्म्मणि यत्। क्रेतव्ये अमरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रेय¦ mfn. (-यः-या-यं) Purchasable. E. क्री to buy, affix यत्; to be bought.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रेय [krēya], a. Purchasable, fit to be bought; खार्यां सहस्रक्रे- यायां दुर्लभे भोजने$भवत् Rāj. T.5.271. -Comp. -दः One who exhibits anything for sale, seller.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रेय mfn. ( Pa1n2. 6-1 , 82 Ka1s3. )purchasable Ra1jat. v , 270 ( ifc. )

"https://sa.wiktionary.org/w/index.php?title=क्रेय&oldid=304642" इत्यस्माद् प्रतिप्राप्तम्