क्रोड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रोडम्, क्ली, स्त्री, (क्रूड + घञ् ।) बाह्वोर्मध्यम् । कोल इति भाषा । तत्पर्य्यायः । भूजान्तरम् २ उरः ३ वत्सम् ४ वक्षः ५ । इत्यमरः । २ । ६ । ७७ ॥ उत्सङ्गः ६ भोगः ७ वपुषःप्राक् ८ । इति राजनिर्घण्टः ॥ (यथा, यजुर्व्वेदे । २५ । ८ । “इन्द्रस्य क्रोडोऽदित्यै- पाजस्यम्” । कात्यायनश्रौतसूत्रे च । ६ । ८ । १३ । “शेषमिडा पात्र्यामासिच्य क्रोडमनस्थीनि च पास्यति” ॥ हितोपदेशे च । “तत्र तरोर्निर्म्मितनीडक्रोडे पक्षिणः सुखं वर्षासु निवसन्ति” ॥)

क्रोडः, पुं, (कूड + घञ् । क्रोडोऽस्यास्तीति अर्श आदिभ्यः अच् वा ।) शूकरः । इत्यमरः । २ । ५ । २ ॥ शनिः । इति मेदिनी ॥ वाराहीकन्दः । इति राज- निर्घण्टः ॥ (यथा, महाभारते । १३ । ५० । २० । “नदी शैवालदिग्धाङ्गं हरिश्मश्रुजटाधरम् । नग्नैः शङ्खनखैर्गात्रैः क्रोडैश्चित्रैरिवार्पितम्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रोड पुं।

वराहः

समानार्थक:वराह,सूकर,घृष्टि,कोल,पोत्रिन्,किरि,किटि,दंष्ट्रिन्,घोणिन्,स्तब्धरोमन्,क्रोड,भूदार

2।5।2।2।4

वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः। दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि॥

 : ग्राम्यसूकरः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

क्रोड स्त्री-नपुं।

अङ्कः

समानार्थक:क्रोड,भुजान्तर,पालि

2।6।77।2।3

पिचण्डकुक्षी जठरोदरं तुन्दं स्तनौ कुचौ। चूचुकं तु कुचाग्रं स्यान्न ना क्रोडं भुजान्तरम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रोड¦ पुंस्त्री॰ क्रुड--घनीभावे संज्ञायां घञ्।

१ शूकरे
“क्रोड-कुलदश्यमानभद्रमुस्तारसामोदः” काद॰
“नदी सैबालदिग्-धाङ्गं हरिश्मश्रुजटाधरम्। लग्नौ शङ्खनखैर्गात्रैः क्रोडै-श्चित्रैरिवार्पि तम्” भा॰ अनु॰

५० अ॰।

२ भुजयोरन्तरे (कोल)न॰ स्त्री॰ अमरः
“कुपितकपिकपोलक्रोडताम्रस्तमांसि” उद्भटः

३ वृक्षकोटरे
“हा हा हन्त तथापि जन्मविटपिक्रोडेमनोधावति” उद्भटः। घनीभूते

४ वक्षोमध्यभागे पु॰
“इन्द्रस्य क्रोडोऽदित्यै पाजस्यम्” यजु॰

२५ ,


“क्रोडस्यघनीभूतवक्षोमध्यभागपरता वेददीपे उक्ता। क्रोडंतु वक्षोभुजान्तरे देहाशभेदः।
“हृदयं जिह्वांक्रोडं सव्यसकिथ पूर्वनडकं पार्श्वे यकृत् वृक्कौ-गुदमध्यं दक्षिणा श्रोणिरिति जौहवानि” कात्या॰श्रौतसू॰

६ ,

७ ,


“क्रोडं बक्षोभुजान्तरम्” कर्क
“शेष-मिडापात्र्यामासिच्य क्रोडमनस्थीनि च प्रास्यति श्रोणिवर्ज्जम्” कात्या॰ श्रौतसू॰

६ ,

८ ,

१३ ,।

५ अश्वानामुरसि

६ उत्तरस्थग्रामभेदै शब्दचि॰

७ वाराहीकन्दे पु॰ राजनि॰

८ शनिग्रहे पु॰ मेदिनिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रोड¦ nf. (-डं-डा)
1. The breast, the chest.
2. The haunch, the flank, the hollow above the hip. m. (-डः)
1. A name of Sani or Saturn.
2. A hog. E. क्रुड्। to be thick, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रोडः [krōḍḥ], [क्रुङ् घनीभावे संज्ञायां घञ्]

A hog; भ्रातर्येवं विनि- हते हरिणा क्रोडमूर्तिना Bhāg.7.2.1.

The hollow of a tree, cavity; हा हा हन्त तथापि जन्मविटपिक्रोडे मनो धावति Udb.

The chest, bosom, breast; क्रोडीकृ to clasp to the bosom; क्रोडीकरोति प्रथमं यथा जातमनित्यता । धात्रीव जननी पश्चा- त्तथा शोकस्य कः क्रमः ॥ Nāg.4; Bh.2.35.

The middle part of anything; Vikr.11.75; see क्रोड (n.)

An epithet of the planet Saturn.

डम्, डा The breast, chest, the part between the shoulders; Rām.5.24.4.

The interior of anything, a cavity, hollow; उदया- स्ताचलावेतौ यत्क्रोडे बाल्यवार्धके Mv.7.23.

The breast of a horse.

The lap; U.4. -डी A sow; हा वत्स्यामि कथं क्रोडीगर्भे Ks.53.12. -Comp. -अङ्कः, -अङ्घ्रिः, -पादः a tortoise. -कान्ता the earth.

पत्रम् marginal writing.

a post script to a letter.

a supplement.

a co-icil to a will.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रोड m. ( n. in later language L. )the breast , chest , bosom (of men and animals) AV. VS. Ka1tyS3r. etc.

क्रोड m. (of a bird) R. vii , 18 , 32

क्रोड m. ( pl. ) MBh. xiii , 2660

क्रोड m. (named as a place where money is kept) Mr2icch. ii

क्रोड m. ifc. f( आ). Pa1n2. 4-1 , 56 ( e.g. कल्याण-क्रोडा, a woman with a well-formed breast Ka1s3. )

क्रोड m. the flank , hollow above the hip W.

क्रोड m. the lap(= अङ्क) L.

क्रोड m. the interior of anything , cavity , hollow Ba1lar. vi , 65 Hit.

क्रोड m. a hog Pan5cat. BhP. Va1rP. Katha1s.

क्रोड m. N. of the planet Saturn L.

क्रोड m. " anything left in the bosom " , an additional verse or note Ka1m. Sch.

क्रोड m. N. of a teacher , Kaiy. on Pa1n2. 4-2 , 66 Va1rtt. 6 Pat. (See. क्रौड)

क्रोड n. id. L.

"https://sa.wiktionary.org/w/index.php?title=क्रोड&oldid=497734" इत्यस्माद् प्रतिप्राप्तम्