क्रोध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रोधः, पुं, (क्रध् + भावे घञ् ।) प्रतिकूले सति तैक्ष्णस्य प्रबोधः । (यथा, भमवद्गीतायाम् । ३ अ० “काम एष क्रोध एष रजोगुणसमुद्भवः । महाशको हापाप्मा विद्ध्येनमिह वैरिणम्” ॥) तत्पर्य्यायः । कोपः २ अमर्षः ३ रोषः ४ प्रतिघः ५ रुट् ६ क्रुत् ७ क्रुद् ८ । इत्यमरः । १ । ७ । २६ ॥ आमर्षः ९ इति तट्टीकासारसुन्दरी ॥ भीमः १० क्रुधा ११ रुषा १२ । इति शब्दार्णवः ॥ स तु ब्रह्मणो भ्रुवो जातः शरीरस्थषड्रिपोरन्तर्गतश्च । इति पुराणम् ॥ हेलः १ हरः २ हृणिः ३ त्यजः ४ भामः ५ एहः ६ ह्वरः ७ तपुषी ८ जूर्णिः ९ मन्युः १० व्यथिः ११ । इत्येकादश क्रोधनामानि । इति वेदनिघण्टौ २ अध्यायः ॥ (वत्सरभेदः । यथा, “विषमस्थं जगत् सर्व्वं व्याकुलं समुदाहृतम् । जनानां जायते भद्रे ! क्रोधे क्रोधः परस्परम्” ॥ इति शब्दार्थचिन्तामणिः । स्त्रियां टाप् । दक्ष- कन्याविशेषः । यथा, महाभारते १ । ६५ । १२ । “क्रोधा प्राधा च विश्वा च विनता कपिला मुनिः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रोध पुं।

कोपः

समानार्थक:कोप,क्रोध,अमर्ष,रोष,प्रतिघ,रुट्,क्रुध्,मन्यु,उत्सव,आस्तु,नामन्

1।7।26।1।2

कोपक्रोधामर्षरोषप्रतिघा रुट्क्रुधौ स्त्रियौ। शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः॥

वैशिष्ट्य : कोपनस्त्री#क्रोधशीलः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रोध¦ पु॰ क्रुध--भावे घञ्।

१ परापकाराय चित्तवृत्तिभेदे,परानिष्टाभिलाषेण अनिष्टविषयद्वेषहेतुके चित्तवृत्तिभेदे। क्रोधश्च रौद्ररसस्य स्थायिभावः
“रौद्रः क्रोधस्थायिभावो रक्तोरुद्राधिदैवतः” सा॰ द॰
“कामएव कुतश्चित् पराहतः क्रो-रूपेण परिणमते स च रजोगुणकार्य्यः
“कामएष क्रोधएषरजोगुणससुद्भवः। महाशनो महापाप्मा विद्ध्येनमिहवैरिणम्” गीतोक्तेः
“यस्त्वया पृष्टोहेतुरेष काम एव। ननुक्रोधोऽपि पूर्वं त्वयोक्तः
“इन्द्रियस्येन्द्रियस्यार्थे” इत्यत्र, सत्यंनासौ ततः पृथक् किन्तु क्रोधोऽप्येषएव, कामएव हि केन-चित् प्रतिहतः क्रोधात्मना परिणमते। पूर्व्वं पृथक्त्वेनो-क्तोऽपि क्रोधः कामज एवेत्यभिप्रायेणैकीकृत्योच्यते जोगुर-णात् समुद्भवतीति तथा” श्रीधरः। तस्य कामजत्वमपि
“सङ्गात् संजायते कामः कामात् क्रोधोऽमिजायते” गीता-यामक्तम्। तत्कार्य्याणि उक्तानि
“न कर्म्म क्रोधान्धः प्रभ-वति विघातुं रणमृते”
“अन्धीकरोति भुबनं बधिरीकरोतिधीरं सचेतनमचतनतां नयेत् क्रुत्। कृत्यं न पश्यति न-चात्महितं शृणोति धीमानधीतमपि न प्रतिसन्दधाति” नीतिशा॰
“क्षमैव क्रोधविजये समर्थेति विवेकिनः। क्रोधःकार्य्यविभङ्गाय तस्मात्तं क्षमया जयेत्” शकुनशा॰ स चमृदुमध्याधिमात्रभेदेन त्रिधेति पा॰ साधन पादे

३४ सू॰भा॰ स्थितम्
“क्रोधं विभो! संहर संहरेति” कुमा॰।
“क्रोधे क्षत्रगणः शरे दशमुखः पाणौ प्रलम्बासुरः” सा॰ द॰।
“क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तक-स्यान्तकोऽहम्” वेणी॰।
“विषमस्थं जगत्सर्व्वं व्याकुलंसमुदाहृतम्। जनानां जायते भद्रे! क्रोधे क्रोधः पर-[Page2339-b+ 38] स्परम्” इत्युक्तलक्षणे षष्टिवर्षान्तर्गते अष्टत्रिंशत्तमे

२ बर्षभेदे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रोध¦ m. (-धः) Anger, wrath. E. क्रुध् to be angry, affix घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रोधः [krōdhḥ], [क्रुध्-भावे घञ्]

Anger, wrath; कामात्क्रोधो$भिजा- यते Bg.2.62; so क्रोधान्धः, क्रोधानलः &c.

(In Rhet.) Anger considered as the feeling which gives rise to theraudra sentiment.

N. of the mystic syllable हुम् or ह्रुम्.

(also क्रोधन) N. of the 59th year of the संवत्सर cycle. -धा N. of a daughter of Dakṣa. -Comp. -इद्ध a. inflamed with anger, darting out fire; क्रोधेद्धैर्द्दष्टिपातै- र्मुहुरुपशमिता वह्नयो$मी त्रयो$पि Ratn.1.3. -उज्झित a. free from anger, composed, cool. -कृत् a. angry. (-m.) the Supreme Being. -ज a. proceeding from wrath (as the eight vices; पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् । वाग्दण्डजं च पारुष्यं क्रोधजो$पि गणोष्टकः ॥ Ms.7.48). -मूर्च्छितa. overcome or infatuated with anger; ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्च्छितः Rām.1.1.49. -तः a kind of perfume.-वश a. passionate, violent. -हन् m. an epithet of Viṣṇu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रोध m. anger , wrath , passion VS. xxx , 14 AV. S3Br. etc.

क्रोध m. ( ifc. f( आ). ) Amar.

क्रोध m. Anger (personified as a child of लोभand निकृति; or of Death ; or of ब्रह्मा) VP.

क्रोध m. N. of a दानवMBh. i , 2543 Hariv.

क्रोध m. of the mystic syllable हुम्or ह्रूं, Ra1matUp.

क्रोध n. N. of the fifty-ninth year of the sixty years' बृहस्पतिcycle VarBr2S.

क्रोध etc. See. 1. क्रुध्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--issue from the brows of ब्रह्मा. फलकम्:F1:  भा. III. १२. २६; M. 3. १०.फलकम्:/F शुक्र's homily to देवयानी, when she was angry with शर्मिष्ठा, and her answer. फलकम्:F2:  M. २८. 1-१३.फलकम्:/F वसिष्ठ on the folly of. फलकम्:F3:  Vi. I. 1. १७-19.फलकम्:/F
(II)--born of Lobha and निकृति. भा. IV. 8. 3.
(III)--a Bhairava god. Br. IV. १९. ७८.
(IV)--a son of मृत्यु. वा. १०. ४१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KRODHA I : A famous Asura born to Kaśyapa by his wife Kālā. (M.B. Ādi Parva, Chapter 65, Stanza 35).


_______________________________
*7th word in left half of page 418 (+offset) in original book.

KRODHA II : It is stated in Bhāgavata that Krodha was born from the eye-brow of Brahmā. There is a story about this Krodha in the ‘Jaimini-Aśvamedha Parva’.

Once, while the hermit Jamadagni was performing sacrificial offerings to the Manes, Krodha came there and secretly put poison in the pudding prepared from the milk of the sacrificial cow. Even though the hermit knew this he did not get angry. Seeing this, Krodha became afraid of the hermit and approaching him said “Oh, hermit! I thought that the Bhārgavas (those born of the family of Bhṛgu) would get angry quickly. Now I understand that it is wrong.” Jamadagni pardon- ed him and said: “But you have to appease the anger of the Manes”. The Manes cursed him that he would have to take birth as a mongoose. But he was given remissiom that he would be liberated from the curse, when he narrated the story of the Brahmin Uñcchavṛtti at the palace of Dharma in the presence of Śrī Kṛṣṇa. Thus Krodha regained his former form.


_______________________________
*8th word in left half of page 418 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=क्रोध&oldid=497741" इत्यस्माद् प्रतिप्राप्तम्