क्रोधः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रोधः, पुं, (क्रध् + भावे घञ् ।) प्रतिकूले सति तैक्ष्णस्य प्रबोधः । (यथा, भमवद्गीतायाम् । ३ अ० “काम एष क्रोध एष रजोगुणसमुद्भवः । महाशको हापाप्मा विद्ध्येनमिह वैरिणम्” ॥) तत्पर्य्यायः । कोपः २ अमर्षः ३ रोषः ४ प्रतिघः ५ रुट् ६ क्रुत् ७ क्रुद् ८ । इत्यमरः । १ । ७ । २६ ॥ आमर्षः ९ इति तट्टीकासारसुन्दरी ॥ भीमः १० क्रुधा ११ रुषा १२ । इति शब्दार्णवः ॥ स तु ब्रह्मणो भ्रुवो जातः शरीरस्थषड्रिपोरन्तर्गतश्च । इति पुराणम् ॥ हेलः १ हरः २ हृणिः ३ त्यजः ४ भामः ५ एहः ६ ह्वरः ७ तपुषी ८ जूर्णिः ९ मन्युः १० व्यथिः ११ । इत्येकादश क्रोधनामानि । इति वेदनिघण्टौ २ अध्यायः ॥ (वत्सरभेदः । यथा, “विषमस्थं जगत् सर्व्वं व्याकुलं समुदाहृतम् । जनानां जायते भद्रे ! क्रोधे क्रोधः परस्परम्” ॥ इति शब्दार्थचिन्तामणिः । स्त्रियां टाप् । दक्ष- कन्याविशेषः । यथा, महाभारते १ । ६५ । १२ । “क्रोधा प्राधा च विश्वा च विनता कपिला मुनिः” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रोधः [krōdhḥ], [क्रुध्-भावे घञ्]

Anger, wrath; कामात्क्रोधो$भिजा- यते Bg.2.62; so क्रोधान्धः, क्रोधानलः &c.

(In Rhet.) Anger considered as the feeling which gives rise to theraudra sentiment.

N. of the mystic syllable हुम् or ह्रुम्.

(also क्रोधन) N. of the 59th year of the संवत्सर cycle. -धा N. of a daughter of Dakṣa. -Comp. -इद्ध a. inflamed with anger, darting out fire; क्रोधेद्धैर्द्दष्टिपातै- र्मुहुरुपशमिता वह्नयो$मी त्रयो$पि Ratn.1.3. -उज्झित a. free from anger, composed, cool. -कृत् a. angry. (-m.) the Supreme Being. -ज a. proceeding from wrath (as the eight vices; पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् । वाग्दण्डजं च पारुष्यं क्रोधजो$पि गणोष्टकः ॥ Ms.7.48). -मूर्च्छितa. overcome or infatuated with anger; ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्च्छितः Rām.1.1.49. -तः a kind of perfume.-वश a. passionate, violent. -हन् m. an epithet of Viṣṇu.

"https://sa.wiktionary.org/w/index.php?title=क्रोधः&oldid=304870" इत्यस्माद् प्रतिप्राप्तम्