सामग्री पर जाएँ

क्रोधन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रोधनः, त्रि, (क्रुध् + “क्रुधमण्डार्थेभ्यश्च” । ३ । २ । १५१ । इति युच् ।) क्रोधविशिष्टः । तत्पर्य्यायः । अमर्षणः २ कोपी ३ । इत्यमरः । ३ । १ । ३२ ॥ क्रोधी ४ रोषणः ५ । इति हेमचन्द्रः ॥ (यथा, वेणीसंहारे तृतीयाङ्के । “यद्रामेण कृतं तदेव कुरुते द्रौणायणिः क्रोधनः” ॥ कुरुवंशीयनृपविशेषः । यथा, भागवते । ९ । २२ । ११ । “ततश्च क्रोधनस्तस्माद् देवातिथिरमुष्य च” ॥ षष्टिवर्षान्तर्गतोनषष्टितमवर्षभेदः । यथा तन्त्रे । “रोगो मरणदुर्भिक्षं विरोधोत्तरसङ्कुलम् । क्रोधने विषमं सर्व्वं समाख्यातं हरप्रिये !” ॥ भैरवभेदः । यदुक्तं तन्त्रे । “असिताङ्गो रुरुश्चण्ड उन्मत्तः क्रोधनस्तथा” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रोधन वि।

क्रोधशीलः

समानार्थक:क्रोधन,अमर्षण,कोपिन्

3।1।32।1।1

क्रोधनोऽमर्षणः कोपी चण्डस्त्वत्यन्तकोपनः। जागरूको जागरिता घूर्णितः प्रचलायितः॥

 : अतिक्रोधशीलः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रोधन¦ क्रुध--युच्।

१ क्रोधशोले अमरः
“यद्रामेण कृतं तदेवकुरुते द्रौणायनिः क्रोधनः” वेणी॰
“वागदुष्टः क्रोधनोहिंस्रः पिशुनः कविरेव च। स्वसूमः पितृवर्त्ती च नामभिःकर्म्मभिस्तथा। कौशिकस्य सुता आसन् शिष्याः गर्गस्यभारत!” हरि॰

२१

३ अ॰ उक्ते गर्गशिष्ये

२ कौशिक-पुत्रभेदे।
“रोगोमरणदुर्भिक्षं विरोधोत्तरसङ्कुलम्। क्रोधनेविषमं सर्वं समाख्यातं हरप्रिये!” इत्युक्तलक्षणे षष्टिसं-त्सरान्तर्गते उनषष्टितमे

३ वर्षभेदे।
“असिताङ्गोरुरुश्चण्डउल्मत्तःक्रोधनस्तथा” इति तन्त्रोक्ते

४ भैरवभेदे च पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रोधन¦ mfn. (-नः-ना-नं) Passionate, angry, wrathful. (-ना) A passionate woman, a vixen. E. क्रुध् to be angry affix युच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रोधन [krōdhana], a. [क्रुध-युच्] Wrathful, passionate, angry, irascible; यद्रामेण कृतं तदेव कुरुते द्रौणायनिः क्रोधनः Ve.3.31.-नः N. of a son of Kauśika. -ना A passionate woman, vixen. -नम् Being angry, anger.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रोधन mf( आ)n. ( Pa1n2. 3-2 , 151 ) inclined to wrath , passionate , angry (with loc. Ya1jn5. i , 333 ) MBh. etc.

क्रोधन m. ( = क्रोध)the 59th year in the sixty years' बृहस्पतिcycle Romakas.

क्रोधन m. N. of a son of कौशिकand pupil of गर्गHariv. 1189.

क्रोधन m. of a son of अ-युतand father of देवा-तिथिBhP. ix , 22 , 11

क्रोधन m. of a man Katha1s. lviii , 84

क्रोधन m. of a शाक्तauthor of मन्त्रs

क्रोधन m. N. of one of the mothers in स्कन्द's retinue MBh. ix , 2624

क्रोधन m. of a योगिनीHcat.

क्रोधन n. " the being angry , anger " , only ifc. स-क्र्(See. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Ayuta and father of देवातिथि. भा. IX. २२. ११.
(II)--one of the seven sons of कौशिक. M. २०. 3.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KRODHANA : A hermit of great importance in the palace of Indra. (Mahābhārata, Sabhā Parva, Chapter 7, Stanza 11).


_______________________________
*11th word in left half of page 418 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=क्रोधन&oldid=497743" इत्यस्माद् प्रतिप्राप्तम्