सामग्री पर जाएँ

क्रोधनीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रोधनीय¦ mfn. (-यः-या-यं) Provocative. n. (-यं) An injury. E. क्रुध् to be angry, (on account of,) अनीयर् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रोधनीय [krōdhanīya], a. Provocative; न क्रुद्ध्यत्यभिशप्तो$पि क्रोधनीयानि वर्जयन् Rām.2.2.4. -यम् Injury.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रोधनीय mfn. anything which may produce anger , provocative R. ii , 41 , 3

क्रोधनीय n. (hence) an injury W.

"https://sa.wiktionary.org/w/index.php?title=क्रोधनीय&oldid=497745" इत्यस्माद् प्रतिप्राप्तम्