क्रोधी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रोधी, [न्] त्रि, (क्रोधोऽस्यास्तीति इनिः । यद्वा, क्रुध्यति इति । क्रुध् + णिनिः ।) क्रोधयुक्तः इति हेमचन्द्रः ॥ महिषः । इति राजनिर्घण्टः ॥ (यथा सुश्रुते । “तत्र जागरुकः शीतद्वेषी दुर्भगस्तेनो मत्सर्य्यनार्य्यो गान्धर्व्वचित्तः स्फुटितकरचरणोऽति- रूक्षश्मश्रुनखकेशः क्रोधी दन्तनखखादी च” ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रोधी f. (in music) N. of a श्रुति

"https://sa.wiktionary.org/w/index.php?title=क्रोधी&oldid=497750" इत्यस्माद् प्रतिप्राप्तम्