क्रोश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रोशः, पुं, (क्रोशति यतः । क्रुश् + अपादाने घञ् ।) सहस्रधनुः । चतुःसहस्रहस्तपरिमाणम् । कोश इति भाषा । तत्पर्य्यायः । गव्यूतम् २ । इति हेमचन्द्रः ॥ (यथा, रघुवंशे । १३ । ७९ । “क्रोशार्द्धं प्रकृतिपुरःसरेण गत्वा काकुत्स्थः स्तिमितजवेन पुष्पकेण” ॥) द्विसहस्रदण्डः । अष्टसहस्रपरिमाणम् । इति लोलावती ॥ मुहूर्त्तः । यथा, -- “दशदण्डे तु या पूजा तत्सर्व्वमक्षयं भवेत् । षष्ठक्रोशे महेशानि तत् ! सर्व्वममृतोपमम् ॥ सप्तमक्रोशके देवि ! सर्व्वं क्षीरोपमं भवेत् । अष्टमक्रीशके देवि ! द्रव्यतुल्यं न संशयः ॥ अतः परं महेशानि ! विषतुल्यं न संशयः” । इति गुप्तसाधनतन्त्रे षष्ठः पटलः ॥ क्रुश् + भावे घञ् । रोदनम् । आह्वानम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रोश¦ पु॰ क्रुश--भावे घञ्।

१ रोदने

२ आह्राने च। क्रोशतियतः अपादाने घञ्।
“हस्तेश्चतुर्भिर्भवतीह दण्डः क्रोशःसहस्रद्वितीयेन तेषाम्” लीला॰ व॰ उक्ते

८०

०० सहस्रकरमितेअध्वपरिमाणे
“चतुर्हस्तोधनुर्दण्डो नालिका तद्युगेन च। क्रोशोधनुः सहस्रेण गव्यूतिश्च चतुर्गुणा” हेमा॰ दा॰ मा-र्क॰ पु॰ उक्तेः,
“गव्यूतिः स्त्री क्रोशयुगम्” अमरोक्तेश्चतस्य गव्यूतेरर्द्धमानता प्रतीयते हेमाद्रि॰ दा॰ आदित्यपुराणे च
“धनुःसहस्रे द्वेचापि गव्यूतिरुपदिश्यते” इत्यु-क्त्या तु गव्यूतेर्द्विसहस्रधनुर्मितत्वात् तदर्द्धत्वेन चतुःस-हस्रहस्तमितत्वमपि क्रोशस्य कार्य्यविशेषे गृह्यते इतिभेदः।

३ मुहूर्त्ते
“दशदण्डे तु या पूजा तत्सर्व्वमक्षयंभवेत्। षष्ठे क्रोशे महेशानि! तत्सर्व्वममृतोपमम्। सप्तमे क्रोशके देवि! द्रव्यतुल्यं न संशयः। अतःपरंमहेशानि। विपतुल्यं न संशयः” इति शक्तिस॰ त॰

६ पटले।
“क्रोशार्द्धं प्रकृतिपुरस्सरेण गत्वा” रघुः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रोश¦ m. (-शः) A measure of distance, a league, a Kos, containing 4000 cubits; some double this, and make the Kos 8000 cubits. E. क्रुश् to call, &c, affix घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रोशः [krōśḥ], [क्रुश्-घञ्]

A cry, yell, shout, scream, noise.

A measure of distance equal to 1/4th of a Yojana, aKośa क्रोशार्धं प्रकृतिपुरःसरेण गत्वा R.13.79; समुद्रात्पुरी क्रोशौ (nom.) or क्रोशयोः (loc.)

A measure of time equal to 48 minutes; क्रोशमास्ते । क्रोशं स्वपिति Mbh. on P.1. 4.51. -Comp. -तालः, -ध्वनिः a large drum.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रोश m. (See. क्लोश)a cry , yell , shriek , shout VS. xxx , 19 TS. vii (See. कर्ण-क्)

क्रोश m. " the range of the voice in calling or hallooing " , a measure of distance (an Indian league , commonly called a Kos= 1000 दण्डs = 4000 हस्तs = 1/4 योजन; according to others = 2000 दण्डs = 8000 हस्तs = 1/2 गव्यूति) Ka1tyS3r. MBh. etc.

क्रोश n. ( g. ज्वला-दि) , N. of different सामन्s TS. vii La1t2y. A1rshBr.

क्रोश etc. See. क्रुश्.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Krośa, as a measure of distance (lit. ‘a shout,’ as expressing the range of the voice), is found in the Pañcaviṃśa Brāhmaṇa.[१]

Krośa.--In note[२] for ‘about two miles’ read ‘1(1/8) miles.’ See Fleet, Journal of the Royal Asiatic Society, 1912, 237.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रोश न.
एक साम का नाम, पञ्च. ब्रा. 13.5.14 सा. वे. 1.381 पर आधृत।

  1. xvi. 13, 12. Cf. Weber, Indische Studien, 8, 432 et seq. In the later literature it is equivalent to about two miles. The word still survives in the vernacular form of Kos as the most popular measure of distance in India.
  2. Zeitschrift der Deutschen Morgenländischen Gesellschaft, 62, 459-470.
"https://sa.wiktionary.org/w/index.php?title=क्रोश&oldid=497751" इत्यस्माद् प्रतिप्राप्तम्