क्रौर्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रौर्यम् [krauryam], 1 Cruelty, hard-heartedness; Ms.12.33.

Terribleness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रौर्य n. (fr. क्रूर) , cruelty , fierceness , hard-heartedness Mn. xii , 33 S3ak. vii VarBr2S. Katha1s. cvi , 130 ( pl. )

क्रौर्य n. terribleness W.

"https://sa.wiktionary.org/w/index.php?title=क्रौर्य&oldid=497763" इत्यस्माद् प्रतिप्राप्तम्