क्ल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लम् [klam], 1, 4. P. (क्लामति, क्लाम्यति, क्लान्त) To be fatigued or tired, be exhausted or depressed; न चक्लाम न विव्यथे Bk.5.12;14.11.

To feel sorry, pine for; Ś6. -Caus. (क्लमयति-ते) To fatigue, exhaust, depress, wither; प्रियाशोको जीवं कुसुममिव घर्मो क्लमयति U.3.3. (v. l.).

"https://sa.wiktionary.org/w/index.php?title=क्ल&oldid=305531" इत्यस्माद् प्रतिप्राप्तम्