क्लथ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लथ् [klath], 1, 9 P.

To kill, hurt.

To turn round, revolve.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लथ् cl.1 P. ( p. क्लथत्)to be formed into clots or lumps VS. xxxix , 5 ; to hurt , kill Dha1tup. xix , 40.

"https://sa.wiktionary.org/w/index.php?title=क्लथ्&oldid=305544" इत्यस्माद् प्रतिप्राप्तम्