क्लन्द्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लन्द् [kland], I. 1 P. (क्लन्दति, क्लन्दित)

To call out.

To cry, lament, weep. -II 1 Ā. (क्लन्दते or क्लदते) To be confused.

To grieve.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लन्द् (See. क्रन्द्) cl.1 P. क्लन्दतिto call Dha1tup. iii , 35 ; to lament , weep ib. ; A1. क्लन्दते( v.l. क्लदते, fr. क्लद्) , to be confounded or troubled Dha1tup. xix , 12 ; to sound S3iraUp. ; ([See. ?.])

"https://sa.wiktionary.org/w/index.php?title=क्लन्द्&oldid=305571" इत्यस्माद् प्रतिप्राप्तम्