क्लान्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लान्तः, त्रि, (क्लम + कर्त्तरि क्तः ।) क्लान्तियुक्तः । श्रान्तः । यथाह, जयदेवः । “मदनकदनक्लान्तः कान्ते ! प्रियस्तव वर्त्तते” ॥ (महाभारते च । ३ । ७३ । २७ । “विश्राम्यतामित्युवाच क्लान्तोऽसीति पुनःपुनः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लान्त¦ त्रि॰ क्लम--क्त। श्रमार्त्ते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लान्त¦ mfn. (-न्तः-न्ता-न्तं)
1. Wearied.
2. Depressed in spirits or exhausted. E. क्लम् to be weary, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लान्त [klānta], p. p. [क्लम्-क्त]

Fatigued, tired out; तमातप- क्लान्तम् R.2.13, Me.37; V.2.23.

Withered, faded: क्लान्तो मम्यथलेख एष नलिनीपत्रे नखैरर्पितः Ś.3.25; R.1.48.

Lean, thin, emaciated.

Depressed in spirits, exhausted. -Comp. -मनस् a. languid, low spirited.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लान्त mfn. tired , fatigued , exhausted , languishing , wearied MBh. R. S3ak. Megh. etc.

क्लान्त mfn. depressed in spirits , VarYogay.

क्लान्त mfn. dried , up , withering S3ak. Ragh. x , 49

क्लान्त mfn. thin , emaciated S3ak. ( compar. )

"https://sa.wiktionary.org/w/index.php?title=क्लान्त&oldid=497768" इत्यस्माद् प्रतिप्राप्तम्