सामग्री पर जाएँ

क्लान्तमनस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लान्तमनस्¦ mfn. (-नाः-नाः-नः) Low spirited, languid, melancholy. E. क्लान्त, and मनस् the mind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लान्तमनस्/ क्लान्त--मनस् mfn. languid , low-spirited S3ak.

"https://sa.wiktionary.org/w/index.php?title=क्लान्तमनस्&oldid=305652" इत्यस्माद् प्रतिप्राप्तम्