क्लेशित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लेशितः, त्रि, (क्लेशोऽस्य जातः । क्लेश + इतच् ।) क्लेशयुक्तः । यथा, -- शृङ्गारतिलके । “निद्रां यातो मम पतिरसौ क्लेशितः कर्म्मदुःखी” ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लेशित¦ mfn. (-तः-ता-तं) Pained, distressed, afflicted. E. क्लिश् to suffer pain, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लेशित [klēśita], a. Pained, distressed; Mb.3.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लेशित mfn. pained , distressed , afflicted MBh. iii , 10872 and 11173 ; iv , 1296 Ma1rkP. xx S3r2in3ga1r.

"https://sa.wiktionary.org/w/index.php?title=क्लेशित&oldid=497794" इत्यस्माद् प्रतिप्राप्तम्