क्लेश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लेश् [klēś], 1 Ā. (क्लेशते)

To speak articulately.

To impede, hinder.

To strike, kill.

To distress.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लेश् cl.1 A1. क्लेशते, to speak articulately Dha1tup. xvi , 6 ; to speak inarticulately(See. क्लिष्ट) ib. ; to strike , kill ib.

"https://sa.wiktionary.org/w/index.php?title=क्लेश्&oldid=306087" इत्यस्माद् प्रतिप्राप्तम्