क्वचित्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्वचित्, व्य, (पाणिनिमते पदद्वयम् । मुग्धबोधमते तु “किमः क्त्यन्ताच्चिच्चनौ” । इति चित् ।) कस्मिं- श्चित् । कुत्रचित् । कोनस्थाने इत्यादि भाषा । इति व्याकरणम् ॥ (यथा, विष्णुपुराणे १ । २२ । ३८ । “हन्ति वा यत् क्वचित् किञ्चित् भूतं स्थावरज- ङ्गमम्” ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्वचित्¦ ind. Somewhere.

"https://sa.wiktionary.org/w/index.php?title=क्वचित्&oldid=497800" इत्यस्माद् प्रतिप्राप्तम्