सामग्री पर जाएँ

क्वथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्वथ, ए ज निष्पचने । इति कविकल्पद्रुमः ॥ (भ्वां- परं-सकं-सेट् ।) वकारयुक्तः । ए, अक्वथीत् । ज, क्वाथः क्वथः । क्वथति वैद्य औषधं निष्पच- तीत्यर्थः । इति दुर्गादासः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्वथ¦ r. 1st cl. (-ए,) क्वथे (क्वथति) To decoct, to boil, to prepare by heat, to digest.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्वथः [kvathḥ], A decoction, solution prepared with a continued or gentle heat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्वथ m. ( g. ज्वला-दि)a decoction , extract.

"https://sa.wiktionary.org/w/index.php?title=क्वथ&oldid=497804" इत्यस्माद् प्रतिप्राप्तम्