क्वथन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्वथन¦ n. (-नं) Boiling, decocting. E. क्वथ् to boil, ल्युट् aff. [Page214-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्वथनम् [kvathanam], (क्वथ्-ल्युट्) Boiling, decocting; समेत्य सद्यः क्वथ- नेन फेनताम् Ki.16.57.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्वथन n. boiling by (in comp. , अग्नि-) Sus3r. i , 45 , 4.

"https://sa.wiktionary.org/w/index.php?title=क्वथन&oldid=497805" इत्यस्माद् प्रतिप्राप्तम्