क्वथित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्वथितः, त्रि, (क्वथ्यते स्म इति । क्वथ + कर्म्मणि क्तः ।) अतिपक्वव्यञ्जनदशमूलादिः । तत्पर्य्यायः । निष्पक्वः २ । इत्यमरः । ३ । १ । ९५ ॥ कषायः ३ निर्य्यूहः ४ क्वाथः ५ शृतः ६ । इति वैद्यकपरिभाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्वथित वि।

साकल्येन_पक्वम्

समानार्थक:निष्पक्व,क्वथित

3।1।95।2।2

बद्धे सन्दानितं मूतमुद्दितं सन्दितं सितम्. निष्पक्वे क्वथितं पाके क्षीराज्यहविषां शृतम्.।

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्वथित¦ त्रि॰ क्वथ--क्त।

१ अतिशयपक्वे व्यञ्जनादौ,

२ दशमूलपाचनादौ च हेमच॰। भावप्र॰ क्वथितजलगुणा उक्तायथा
“क्वथितस्य जलस्य शीतलीकृतस्य विशेषमाह सुश्रुतः।
“शृताम्बु तत् त्रिदोषघ्नं यदन्तर्वाप्यशीतलम्। अरूक्षम-नभिष्यन्दि कृमिवृट् ज्वरहृल्लवु। धारापातेन विष्टम्भिदुर्ज्जरं पवनाहतम्। भिनत्ति श्लष्मसंघातं मारुतञ्च-पकर्षति। अजीर्णं जरयत्याशु पीतमुष्णोदकं निशिः” अन्तर्वाष्पशीतलम् पिहितमेव शीतलम्”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्वथित¦ mfn. (-तः-ता-तं) Boiled, decocted, stewed, digested. E. क्वथ् to decoct, &c. affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्वथित [kvathita], a. [क्वथ्-क्त]

Boiled, decocted; पक्षान्तयोर्वा$प्य- श्नीयाद्यवागूं क्वथितां सकृत् Ms.6.2.

Hot; अश्रुधाराः प्रमु- ञ्चन्ती संतापक्वथिताङ्गका Ks.9.61. -तम् Spirituous liquor (prepared with honey).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्वथित mfn. boiled , decocted , stewed Mn. vi ; 20 Sus3r. BhP. etc.

क्वथित mfn. being hot Katha1s. xc , 61

क्वथित mfn. digested W.

क्वथित n. a spirituous liquor , (prepared with honey) Npr.

"https://sa.wiktionary.org/w/index.php?title=क्वथित&oldid=497806" इत्यस्माद् प्रतिप्राप्तम्