क्वथ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्वथ् [kvath], 1 P. (क्वथति, क्वथित)

To boil, decoct.

To digest.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्वथ् cl.1 A1. क्वथते, to boil , prepare by heat Ka1t2h. ; to digest W. ; to be hot (as the heart) Hcar. : Caus. क्वाथयति, to cause to boil , decoct Kaus3. S3a1rn3gS. ; ( Pass. क्वाथ्यते) MBh. Sus3r. i , 45 , 3 Ma1rkP. xii , 36.

"https://sa.wiktionary.org/w/index.php?title=क्वथ्&oldid=306269" इत्यस्माद् प्रतिप्राप्तम्